________________
आगम
(४०) ।
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०३९-१०४६/१०२७-१०३४], भाष्यं [१७५-१८५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
ताता
प्रत सूत्रांक [१]
दीप अनुक्रम [२]
सामायिक जथा होहिंति ते मणूसा जेसि सामाइयस्स सुत्तनिमित्तं उपसंपदा होहिति, से य अद्धपढितेवि संजता चेव, जुगमासज्ज तेसि | व्याख्यायांसोधीकए भविस्सति, जो जत्तिय जाणति सो तावतिएणं पडिक्कमति जाव न समाणेति, जथा पुत्वं सामाइयं चोद्दसहि पुरुष- दिनिरूपणं ॥६०३॥
लाहिं विभासिज्जति, संपति थोवेणं, तथाषि उपसंपज्जिज्जति, एवं एस्सेवि काले होहिति, सा य सामाइयस्स तिहं निमिर्च उपसं
पज्जिज्जति- सुत्तस्स अत्थस्स उभयस्स इति, सो चउन्विहं सोधि करेति- दग्वातियारस्स खत्त काल भावतियारस्सत्ति, पायच्छित्तं दिज्जति, दवं चेतणमचेतणं वा, खेत्ततो जणवतं वा अद्धाणं वा, कालो सुभिक्ख दुभिक्खं वा, भावतो हवेण वा गिलाणेण वा, एवं आलोइए विणीतस्स दिज्जती, णो अविणीतस्स, सो जथा-अणुरत्तो भत्तिगतो अमुई अणुयत्तओ बिसेसंणू। उज्जुत्तमपरितंतो इच्छितमत्थं लभति साधू ॥ १॥ एतबिवरीतस्स.न दातव्यं, दारं । केरिसके खेत्ते तप्पढमताए सामाइयं कातव्वं, तं दुविहं पण्णत्त-पसत्थं अपसत्थं च, तत्थ अपसत्थं भग्गघरं तणरासी० एवमादि अमणुण्णा । पसत्थं चेतितघरं
चेतियरुक्खं वा, गाथा-उच्छुवणे सालिवणे पउमसरे पुष्फफलितवणसंडे । गंभीरसाणुणादे पदाहिणावत्तउदगादी DI॥ १॥ दारं । दिसाभिग्गहो- तिणि दिसाउ अभिगिज्झ उद्दिसितव्यं--पुण्यं वा उत्तरं पा चरिन्तियं बा, चरतिया जाए दिसाए
तित्थगरो मण• ओहि० चोदस दसणव० जाच एगपुब्वी, जो वा जुगप्पहाणो आयरिओ जाए दिसाए । दारं ॥ कालो पडिkडेल्लयदियसे वज्जेज्जा, अट्ठमि च नवमि च छढेिच चउस्थि वारसिंपि दोण्इंपि पक्खाणं, पसत्थेसु मुहुत्तादिसु, तचिवरीते ण A६०३॥
| वट्टति, रिक्खेसु केमु -मिगसिर अदा पूसो तिणि य पुवाई मूलमस्सेसा । हत्थो चित्ता य तथा दस विद्धिकराई। नाणस्स ॥ १ ॥ जस्स वा जत्थ अणुकूल, विवरीतमप्पसत्थं, अहवा-संझागतं रविगतं पिढेरं सग्गहं विलंर्षि च । राहु
C
RCMSACREA
(312)