________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
भाग-4 “आवश्यक”- मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [१७५-१८५]
अध्ययनं [१],
मूलं [१] / [गाथा-], निर्युक्तिः [१०३९-१०४६/१०२७-१०३४],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
सामायिक
व्याख्याया 1180211
णंसि अगारंसि, मणुष्णं शायते मुणी || १ || एवं गमो इच्छति, संगहादीया सेसा सव्वदव्वेसु नो सब्वपज्जवेसु, जेण दव्वाण केइ पज्जवा सुभा केसि असुभा, सामाइयं च सुभपज्जवेसु कीरति णो असुभपज्जवेसु, दव्वाणि पुण परिणामवसेणं सुभा असुभावि भवति, सब्वदव्वाणिवि असुभपरिणामिहोतूण सुभपरिणामानि भवंति दुगंधावि पुग्गला सुगंधत्ता परिणमंतीत्यादिवचनात् । दारं
का व कारओ भवति १, एत्थ णयमग्गणा णेगमस्स उद्दिडे सामाइए पढउ वा मा वा पढतु करेतु मा वा करेतु कारओ चैव, संगहववहाराणं चंदणगं दातूणं निव्विट्टो गुरुपादमूले पढतु वा मा वा पढतु करेतु वा मा वा करेउ, कारतु चैव, उज्जुसुतस्स अपुब्वे सामाइयपज्जवे समए समए अकममाणस्स उवउत्तस्स वा सामाइयं भवति, अण्णे भणति तदा णो सामाइयं भवति, सम्मचे सामाइयं, ति सद्दणयाणं अपुव्वे सामाइयं, पज्जवे समए समए अकममाणस्स नियमा समद्दिस्सि उवउचस्स नो सामाइयं, समते कारओ सामाइयस्स । एते चैव नया, अहवा इमे अट्ठविहं नेयाइयं लक्खणं, तंजथाआलोयणा य विणए खेत्त दिसाभिग्गहे य काले य। रिक्वगुणसंपदावि य अभिवाहारे व अट्टमए ॥ २० ॥ ४३ ॥
न्यायेन चरतीति नैयायिकः, एवंगुणसंपन्नाय एभिः प्रकारैः, एवं आलोइयपडिक्कंतस्स जो सामाइयं देति सो नायकारी नायवादी भवति सा आलोयणा दुबिहा- गिहत्थालोयणा संजतालोयणा य, गिहत्थे का आलोयणा १, परिखिज्जति अरिहो सामाइयस अणरिहोति, तत्थ गाथा- अट्ठारस पुरिसेसुं वीस इत्थीसु दस नपुंसेसु । पब्वाचणाइ अणरिहा, कातुं अरिहातु वा १, विचरीत, संजतस्स का ?, उवसंपदा, सामाइयस्स अत्थनिमित्तं उवसंपज्जति सो आलोयाविज्जति, अहवा अणागतकालयत्थं सूपति,
(311)
कृताकृतादिनिरूपणं
॥ ६०२॥