________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 मूलं [१] / [गाथा-], निर्युक्तिः [१०२८/१०१६-१०२६],
भाष्यं [१५२-१७४]
अध्ययन [ १ ],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
सामायिक
व्याख्यायां ||६०१॥
ठाणाणि, लोगप्पवादे सयणकरणं छडं ठाणं । अरिइप्पवयणे पंच आदेससताणि, तत्थ एवं मरुदेवा, गवि अंगे गवि उवंगे पाठो अस्थि एवं मरुदेवा अणादिवणस्सइकाइया अणंतरं उब्वद्वित्ता सिद्धत्ति, तहा सयंभूरमणमच्छाण पउमपत्ताण य सव्वसंठाणाणि लयसंठाणं वलयसंठाणं मोत्तुं, करडकरडा य कुणालाए, एते जथा भणामि करकरडाण निमणमूली वसही, देवषाणुकंपणं, रुट्ठेसु पन्चरसदिवसवरिसणं, कुणालाणगरिविणासो, ततो ततियवरिसे साएए नगरे दोपहवि कालकरणं, अहे सत्तमपुढविकालनरगगमणं, कुणालानगरिविणासकालाओ तेरसमे वरिसे महावीरस्स केवलनाणुप्पत्ती एवं अवेद्धं, एतं सुतकरणं ॥ णोसुतकरणं दुविहं-गुणकरणं च जुजणाकरणं च गुणकरणं दुविहं तवकरणं च संजमकरणं च, दोनि विभासितब्बा जहा ओहनिज्जुतीए । जुंजणाकरणं तिविहं-मण जुंजणाकरणं वयर्जुजणाकरणं कायर्जुजणाकरणं, मणो सच्चादी ४, एवं वयीवि ४, कायो सत्तविधो ओरालियादि ॥
एत्थ कतरेण करणेण अहिगारो १, भावकरणेणं, तत्थवि सुतकरणेणं, तत्थवि सदकरणेणं, नोसुतेवि गुणकरणेणं, जुजणायच | जहासंभवं विभासेज्जा । तं इमाए पाहुडियाए अणुगंतव्वं । जथा कलाकतं १ केण कतं २ केसु व दब्बेस कीरती ३ वावि काहे व कारओ ४ णयतो ५ करणं कतिविहं ६ व कई ७ ॥ १०३९॥ ति, ग्रा इति सत्तपदा, तत्थ सामाइयं कतं कज्जति, एत्थ नएहिं मग्गणा, जथा नमोक्कारे उप्पण्णाणुप्पण्णो, जदि उप्पण्णो कतस्स करणं नत्थि, अणुष्पष्णेऽवि ससविसाणादीणं जह नमोक्कारे, दारं । केण कर्त सामाइयं १, अर्थ समाश्रित्य जिनवरैः सुतं गुणहरेहिं । केसु दत्रेसु कीरति सामाइयं १, तत्थ णेगमस्स उडाणेण बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं मणुष्णेसु य दब्बे, जथा-मण्णुण्णं भोयणं भोच्चा, मणुष्णं सयणासणं । मणु
(310)
कृताकृतादिनिरूपणं
||६०१॥