SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०२८/१०१६-१०२६], भाष्यं [१५२-१७४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत सूत्रांक [१] दीप अनुक्रम सामायिक दुगुणिया दुरूवरहिता य सुकपक्खंमि । सत्तहिते देवसिय त चिय रूवाहित रति ।। ५॥ किण्हे दुरूवहीणा न कातवा, जे गता करणव्याख्यायां पक्षतिहयो बट्टमाणतिहिणा सह सत्तण्डं चलाण करणाण पचवता स सत्तहिं भागे हिते जं सेस तं करणं, णो जं लद्धालनिरूपण तं कालकरणं । ॥६००॥ भावकरणं दुविहं-जीवभावकरणं च अजीवभावकरणं च, अजीवभावकरणं वण्णादी तब्ब, जीवभावकरणं दविहसुतकरणं च नोसुतकरणं च , सुतकरणं दुविहं-लोइयं च लोउत्तरियं च , एकेक्कं दुविहं-बद्धं अबद्धं च , बद्धं णाम | जत्थ सत्थेसु उवणिबंधो अस्थि । अबद्धं जं एवं चव विपरीतमिति, नस्थि उवाणिबंधो । तत्थ बद्धसुतस्स करणं दुबिह-सद्दकरणं निसीह-11 | करणं च, सद्दकरणं नाम जं सद्देहिं पगडत्थं कीरति, न पुण गोवितं, संकोतितं, जथा उप्पाएति वा भूतेति वा विगतेति वा परिणतेति वा उदात्ता अनुदात्ताः प्लुताश्च, निसीह जं पच्छण्णं गोवितं संकेतितं, तत्थ सुत्ते अत्थे तदुभए य, जथा निसीहणाम अज्झयण भवति, अहवा जथा अग्गेणीते विरिते अत्थिणत्थिप्पवायपुब्बे य पाढा-जत्थ एगो दीवायणो भुजति तत्थ दीवायणसयं भुंजति जत्थ सयं दीवायणा झुंजंति तत्थ एगो दीवायणो भुजति, एवं हमइत्ति जाव तत्थ एगो दीवायणो हम्मति । से बद्धकरणं, लोतियअबद्धकरणं बत्तीसं अडिताओ बत्तीसं पञ्चाड्डयाओ सोलस करणाणि, लोगप्पवाए वा एत्थ छट्ठाणाणि, जहा-विसाहं समपदं मंडलं आलीढं पच्चा18लीढं, दाहिण पादं अग्गतोहुर्त कातुं वामपाद पच्छओ हुत्ता ओसारेति, अंतरं दोहवि पादाणं पंच पदा, एवं आलीद, एतं चेव विपरीतं ॥६००॥ I&| पचालीढं, वइसाह पाहीओं अभिन्तराहुन्तीओ समसेढीओ करेति, अग्गिमतला बाहिरहुत्ता, मंडलं दोबि पादे दाहिणवामहुत्ते ओसा रेत्ता ऊरुणावि आउण्टाचेति जथा मंडलं भवति, अंतरं चत्तारि पादा, समपदं दोवि पादे समं पिरंतरं ठवेति, एताणि पंच [२] RXAYRLASSANASCE GA (309)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy