________________
आगम
(४०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[२]
“भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं [१],
मूलं [१] / [गाथा-],
निर्युक्तिः [१०२८/१०१६-१०२६].
भाष्यं [१५२-१७४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
सामायिक व्याख्यायां
॥५९९॥
परिसाडणा तहेव समयो भवति, दोहवि अंतरं नत्थि, एतेसिं दोन्हवि अंगोवंगा णत्थि, अडवा तदंतर्गता एवं तेजसकार्मका जीवप्पयोगकरणं, जतो जीवेण पयोगसा आत्मसात् नीयंते, आए वेइति । अहवा इमं जीवप्पयोगेणं निव्वत्तिय चव्विहं करणंसंघातणाकरणं परिसाडणाकरण संघातपरिसाडणाकरणं व संघातो व परिसाडो णोसंघातपरिसारणाकरणं, जथा पढो संखो सगडं धूणत्ति यथासंख्यं, पडो संघातितो, संखो परिसाडेत्तृण घट्टितो, सगड संघातपरिसाडणेण निव्वतियं, धूणा उभयनिसेहेण उद्धीकता, एवं वितिरिच्छीकता, एवमादि विभासा । अजीवपयोगकरणं अजीवे पयोगेण किरति जथा वण्णकरणाति जं वण्णं कुसुंभचितकारकादीण, एवं गंधरसफासावि विभासितव्या । एवं दव्वकरणं ।
खेत्तकरणं खतं आगासं तस्स किर करणं णत्थि, तहवि बंजणपरियावणं, जम्हा ण विणा खेचेण करणं कीरति, अहवा खेत्तस्सेव करणं खत्तकरणं, वंजणपरियावण्णं नाम जं खतंति अभिलप्पति, तंजहा उच्छुखेत्तकरणमादी य, सालिखेत्तकरणं तिलखसकरणं एवमादि, अहवा जमि खेत्ते करणं करेति वणिज्जति वा । कालकरणं कालोऽवि अकित्तिमो, तथावि तस्स वंजणपरियावण्णं जं जावतिएण कालेन कीरति जीम वा वंणिज्जति एवं ओहेण णामओ पुण इमे एकारस करणा, तत्थ य गाथाओ कालो जो जावतितो जं कीरति जमि जंमि कालंमि । ओहेण णामओ पुण इमे उ एकारसकरणा ॥ १ ॥ बवं च बालवं चैव, कोलवं थीविलोयणं । गरादि वणियं चैव विट्ठी हवति सत्तमा ॥ २ ॥ सउणि चउप्पयनागं, किन्छुग्यं करणं तथा । चचारि धुवा एते, सेसा करणा वरा सत्त || २ || किण्हचउदसिरति सउणिं पडिवज्जती सया करणं । एत्तो अहकमं खलु चउप्पयं नाग किन्छुग्धं ॥ ३ ॥ सुचराष्टदिवैकरपूर्णदिवा, कृत्रासदिवादरभूतदिवा । यदि चन्द्रगति तिथिश्व समा, इति विष्टिगुणं प्रवदन्ति बुधाः ॥४॥ पक्खतिहओ
(308)
करणनिरूपर्ण
॥५९९॥