________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्रअध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०२८/१०१६-१०२६], भाष्यं [१५२-१७४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
दीप अनुक्रम
सामायिक | गकरणं नाम जं निष्फण्णातो उत्तर निष्पज्जति, त एतसिं चेव ओरालियबेउब्वियाहारगाणं तिण्हाण उत्तरकरणं, सेसाणं णास्थ करण: व्याख्यायो ।
एतं अट्ठविहं करणं । अहवा मूलकरणं अटुंगाणि, अंगोवंगाणि उवंगाणि य उत्तरकरणं, ताणि जथा-सीस १ मुरो २ दर ३/ ।।५९६॥
पट्टी ४ बाहाओ दोणि ६ ऊरुया दोषिण ८ । एते अटुंगा खलु अंगोवंगाणि सेसाणि ॥१॥१६० मा । होति उचंगा | अंगुलि कण्णा नासा य पजणणं चेव । महदंतकेसमंसू अंगोवंगेवमादाणि ॥ २ ॥ अहबा इमं उत्तरकरण- दंतरागो कण्णवड्डणं नहकेसरागो, एतं ओरालियवेउम्बियाणं, आहारए णस्थि एताणि, आहारगस्स पुण गमणादीणि, एस पुण बिसेसो- ओरालियस्स & चेव उत्तरकरणं विसेणं ओसहेण वा पंचण्हं इंदियाणं विणट्ठाण वा पुणो करणं निरुवहताण या विणासणं, एवमादि । तत्थ पुण ओरालियवेउब्बियआहारगाणं तिण्हं तिविहं करणं- संघातकरणं परिसाडणकरण संघातपरिसाडकरणं, उपरिल्लाण दोहं सरीराणं || संघातणा पत्थि, उवरिल्लाणि दो अस्थि, एताणि तिण्णिवि करणाणि कालतो मग्गिज्जति-ओरालियसंघातकरणं एगसमय, जं. पढमसमयोववण्णस्स, जथा तेल्ले ओगाहिमओ छूढो तप्पढमताए आययति, एवं जीवोऽपि उबवजंतो पढमे समये गेहति ओरा-12 लियपाओग्गाणि वाणि, न पुण मुंचति किंचिवि, पडिसाडणा जहण्णेणं समयो उक्कोसेणवि समयो, मरणकालसमए एगंतसो मुयति, न गेण्हति, मझिमे काले किंचि गेण्हति किंचि मुयति, जहण्णेणं खुड्डुग भवग्गहणं तिसमयूणं, तिसमयूर्ण कह !, दो। विग्गहमि समया समयो संघातणाए तेहणं । बुड्डागभवग्गहणं सव्वजहण्णो ठितीकालो ।। ४ । उक्कोसेणं तिण्णि पलितोचमाई
५९६॥ समयूणाणि, कहं ?, उक्कोसो समयूणो जो सो संघातणासमयहीणो। किह न दुसमयविहीणो साडणसमएऽवणीतमि ॥५॥ भष्णंति- भवचरिमंमि बिसमये संघातणपरिसाडणं चेव । परभवसमते साडणमतो तो न कालोत्ति ॥ ६ ॥ जदि परपढमे साडो
[२]
(305)