________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति: [१०२८/१०१६-१०२६], भाष्यं [१५२-१७४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
[१]
दीप अनुक्रम
सामायिक पुण पडिक्कमामि जाय गरिहामि एवं संबंधयंति, शेष पूर्ववत् । एवमायन्यथाऽपि दृश्यते । एष पदार्थः, पदविग्रहो यत्र संभवति I
मवावा करणव्याख्यायां तत्र वक्तव्यः । इदानीं सुत्तफासियनिज्जुत्ती जा एतं सुत्न अणुफुसतित्ति भणित्ता ततो पच्छा चालणा भण्णिहिति, एत्थ इमा निरूपण 11५९५॥
सुत्तफासिए गाथाकरणे भए य अंत सामाइय सब्बए य वज्जे य । जोए पच्चक्स्वाणे जावज्जीवाए तिविहेणं ॥१०॥४॥१०२८॥
एसा गाथा विभासितब्बा, तत्थ करणं छविहं, नामकरण ठवणा० दब० खेत्त० काल भावकरणं, तत्थ नामढवणाओ |गताओ,जाणगसरीरभवियसरीरवतिरित्तं दबकरणं दुविहं-सण्णाकरणं च पोसण्णाकरणं च, सण्णाकरण अणेगविह-जमि जीम दवे करणसंज्ञा भवति तं सण्णाकरणं, जथा- कडकरणं अट्ठकरणं पेलुकरणं एवमादि, जोसण्णाकरणं दुबिह-चीससाकरणं पयोगकरणं च, विगत ससना विससा, विगतप्रयोगकरणमित्यर्थः, तं दुबिह- अणादीयं सादीय च, अणादीयं जथा धम्माधम्मागासादीणं, तसु का करणविही, उच्यते. परप्रत्ययादुपचारतः करण, अहवा धम्माधम्मागासाण य अण्णमण्णगमणं तं अणादीयं बीससाकरणं, अहवा धमादीण य भवणं, एवं अणादीयं वीससाकरणं, सादीयं दुविह- चक्खुफासियं अचम्खुफासियं च, चक्खुफासियं 8 अब्भा अम्भरुक्खा एवमादि, चक्षुषा यन्त्र स्पृश्यते तदचक्षुःस्पर्शिक, जथा परमाणुपोग्गलाणं दुपदेशियाण तिपदेशियाणं एवमाहै दीर्ण, एतेसि ज संघातेणं भेदेण संघातभेदेण वा करणं उप्पज्जति तन दीसति छउमत्थेण तेण अचक्खुफासिय, बादरपरिण- ॥५९५॥
तस्स पुण अणंतपदेसियस्स चक्खुफासियं भवति । पयोगकरणं दुविह- जीवपयोगकरण अजीवपयोगकरणं च, जीवपयोगकरण टू दुविहं- मूलपयोगकरण च उत्तरपयोगकरणं च, मूलं नाम मूलमादिरित्यनर्थान्तरं, मूले पंच सरीराणि ओरालियादीणि, उत्तरपयो
[२]
(304)