________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं [१], मूलं [१] / [गाथा-], नियुक्ति : [९८५-१०२४/९८५-१०१५], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
[१]
दीप अनुक्रम
सामायिक कायेणेत्यत्र मिनविभक्तिको निर्देशः, न करोमि आत्मना न कारवीम परैः करेंतंपि अण्णं न समणुजाणामि, अपिशब्दा-18 पदार्थ व्याख्यायो कारतमवि समणुजाणवमवि अण्णं ण समणुजाणामि, अन्यग्रहणात् एव अन्यपरंपरयापीति, तरिकमुक्तं ?-वर्तमानसमयादारभ्य IP यावन्मरणकाल एतावतं कालं यावत्साची योगं करणकारणअनुमतिभेदात् त्रिप्रकार त्रिविधेन करणेनानेनैवास्य प्रसाधकेन मनोव-12
चनकायरूपेण एकैकेन न करेमि न कारयामि करेंतंपि अण्ण ण समणुजाणामीति, यश्चातीतकालविषयः तस्स पडिकमामि निंदामि गरिहामि, पडिकमामित्ति प्रतीपं क्रमामि प्रतिनियत्ते बोसरामीतियावत् 'निंदा आत्मसंतापे' 'गहरे प्रकाशने आत्मसाक्षिकी निंदा, परसाक्षिकी गहो, तत्कोऽर्थः १-योऽतीतकालविषयः त्रिविधः सावधयोगस्तस्मात् त्रिविधेन करणेन पडिनियसामि, तमेव चात्मसाक्षिकं निंदामि परसाक्षिकं गहोमीति, अपराधपदविशुद्धयर्थ चात्मानं बोसिरामित्ति, अयमभिप्रायः-एवमपि | यदा आत्मानं अपराधषदेहिं अविसुद्धं संभावयामि तदा अधारिहं पायच्छित्तं पडिबज्जामि, न तुण आतपडिबंधेण तं न पडिवज्जामि, अतो आतपडिबंधपरिहारेण पायच्छित्तपडिवत्तीए आलाबो सिद्धो चेव भवतिति अप्पाणं वोसिरामीत्याह, अनेन च यथा | शक्तिर्दर्शिता भवतीति पदार्थः । अण्ण पुण एस्थ केयी अवयवा अण्णधा संपवयंति बण्णयंति य, जथा किर करेमि भंते ! सामाइयं | तिविह-नाणदसणचरणभेदेण, सव्वं सावज्जं जोग पञ्चक्खामि तिविह, मिच्छत्तअन्नाणअविरतिसहगतत्वात्सोऽपि त्रिविधः, मण-IRL
४॥५९४॥ | वयकायवावारभेदेण वा तिविधो, तिविधेण मणसा करणकारणाणुमतिपवतेण, एवं वयसा कायणवि, सामाइयं करेमि सावज जोगं पञ्चक्खामि । सेसे पूर्ववत् ।। अण्ण पुण-करेमि भत! सामाइयं जावज्जीवाए, सव्वं सावज जोग पच्चक्खामि जावज्जीचाए, कह , तिविहं तिबिहेणं, मणेण वायाए कायेण, यड्ढमाणसमयादारभ्य जावज्जीवाए न करेमि जाव न समणुजाणामि, पुब्बकतस्स |
[२]
(303)