________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्तिः [९८५-१०२४/९८५-१०१५], भाष्यं [ १५१...]
अध्ययनं [१],
मूल [१] / [गाथा - ],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
सामायिक व्याख्याया
॥५९३॥
ज्जुतो एवमन्भ्रुवगमं दरिसेति, जथा करेमि भंते! सामाइयमित्यादि, तत्थ 'डुकृञ् करणे' तस्य गुणादौ कृते करोमीति भवति, करोमि अभ्युपगच्छामीत्यर्थः, अंतचि भदंत भयान्त भवान्त इति पूज्यस्यामन्त्रणं, हे भदंत इत्यादि, सामायिकमिति णाणदंसणचरणाणि भावसमं तस्स आयः समाय इत्येतस्य इकण्प्रत्ययांतस्य नैरुक्तविधानेन सामायिकमिति भवति, तत्किमुक्तं ?हे पूज्य ! ज्ञानदर्शनचारित्रलाभं अभ्युपगच्छामि, अनेन मोक्षसाधनज्ञानदर्शनचारित्रलाभविषयं प्रवृत्त्यभ्युपगमं दर्शयति, सर्वशब्दोऽत्रापरिशेषवाची, सावज्जमिति अवधं गर्हितं मिच्छत्तं अण्णानं अविरती सह अवद्येन सावद्यस्तं, कोऽसौ ?-योग:व्यापार इत्यर्थस्तं किमिति १-पच्चक्स्वामित्ति पच्चक्खाणं करेमि, प्रतीपमाख्यानं प्रत्याख्यानं ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यान परिज्ञया परिहरणमित्यर्थः तत्किमुक्तं ?- अपरिशेषं मिथ्यात्वाज्ञानअविरतिसहचरितं व्यापारं ज्ञात्वा निवर्तयामीति, अनेन तु संसारकारणमिथ्यात्वाज्ञानाविरतिसहगतव्यापारविषयं निवृत्यभ्युपगमं दर्शयति नणु सावज्जजोगो तिकालबिसओ संखातीतभेदो यतो कह तस्स निरवसेसस्स पच्चक्खाणं ?, अशक्यमित्यभिप्रायः, किं च तथाविधेण करणेण कसा कज्जं साहेति, न तं विणा, तदपि संख्यातीतभेदं कस्यचित्कार्यस्य किंचित्साधकतमं तदत्र नियतभेदं किं तथाविधं करणमित्याह-- जावज्जीवाए इत्यादि, अत्र जावज्जीवाएति न करेमि न कारवैमि करेंतेपि अनं न समणुजाणामि इत्यत्र योज्यते, यावत् परिमाणमर्यादावधारणेषु, जीव प्राणधारणे, जीवनं जीवो यावन्मम जीवनं जीवनपरिमाणं- जीवनमर्यादां, जीवनमात्रमित्यर्थः, किं ?, संख्यातीतभेदमपि जाइभेयविवक्षया त्रिविधं त्रिप्रकारं करणकारणानुमतिलक्षणं सावधं योगं, करणस्याप्यनेकविधत्वेऽपि तथैव त्रिविधेन त्रिप्रकारेण, करणेनेत्यर्थः तेनाप्यस्य कार्यस्य प्रसाधकतमेनैव मणसा वयसा कायेण एते विभासितव्या, एतेषामेकैकेनैव, अत एव माणसा वयसा
(302)
पदच्छेदः पदार्थच
॥५९३॥