________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्तिः [९८५-१०२४/९८५-१०१५], भाष्यं [ १५१...]
अध्ययनं [१],
मूल [१] / [गाथा - ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
सामायिक
व्याख्यायां
॥५९२॥
प्रागुपदिष्टं च एत्थ य सुत्ताणुगमो सुत्तालावगनिष्फण्णो निक्खेवो सुत्तफासियनिज्जुती समकं गमिष्यंतीति, तथात्र सामायिकसूत्रमुच्चारयितव्यं अक्खलितयं अमिलितं एते आलावगा जथा पेडियाए दब्वावस्सगे तहा विभासितव्या जाब सामाइयपयं णोसामाइयपयं वा तं च इमं करोमि भंते! सामाइय' मिच्चादि, ततो तंमि उच्चारित सिचि भगवंताणं केई अस्था| धिगारा अधिगता भवंति, केई पुण अणधिगता, ततो तेसिं अभिगमत्थं अणुयोगो, एवं च 'जिणपचयणउपपत्ती' एसावि गाथा एत्थ गता भविस्सतित्ति, सो य अणुयोगो एवं संहिता य पयं चैव पयत्थो पदविग्गहो । चालना य पसिद्धी य, छवि दिद्धि लक्खणं ॥ १ ॥ तत्थ पुव्वं संहिता, संहितेति कोऽर्थः १, पूर्वोत्तरपदयोः वर्णयोः परः संनिकर्षः संहिता, अक्सलियपयोउच्चारणमित्यर्थः, तत्थ संहिता 'करेमि भंते! सामा इयं सव्वं सावज्जं जोगं पञ्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा न करेमि न कारवेमि करेंतमवि अण्णं ण समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पार्ण वोसिरामि' चि. एसा संहिता ॥
इदाणिं पदच्छेदो, करेमित्ति पदं भदंत इति पदं सामाइयंति पदं सव्वंति पदं सावज्जंति पदं जोगमिति पदं पञ्चक्खामिति पदं जावज्जीवाएति पदं तिविहंति पदं तिविद्देणति पदं मणसति पदं वयसति पदं कायसति पदं ण करेमित्ति पदं न कारवेमित्ति पदं करेंतमण्णं ण समजाणामित्ति पदं तस्सति पदं भदंत इति पदं पडिकमामित्ति पदं निंदामित्ति पदं गरिहामिति पदं अप्पाणंति पदं वोसिरामित्ति पदं । इदाणिं पयत्थी, पद्यतेऽनेनार्थ इति पदं गम्यते परिच्छिज्जते इतियावत्, एत्थ य आयरिया पदत्थमेवं वण्णयंति--यथा किर सच्चा अत्थसिद्धी सविसए जहासतीए पवित्तिनिब्बित्तीहिं दिड्डा, अतो एत्थेपि मोक्खत्थमु
... सामायिक अध्ययने प्रथमं सूत्रम् "करेमि भन्ते" निर्दिश्यते
(301)
संहितापदादि
॥५९२॥