________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्तिः [१०२८/१०१६-१०२६],
भाष्यं [१५२-१७४]
अध्ययन [ १ ], मूलं [१] / [गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
सामायिक
व्याख्यायां
॥५९७॥
निब्बिगहतोय तंमि संघातो । गणु सव्वसाडसंघातणा उ समये विरुद्धाओ ||७|| आ० जम्हा विगच्छमाणं विगतं उप्पज्जमाणसुप्पण्णं । तो परभवादिसमये मोक्खादाणाणमविरोहो ॥ ८ ॥ चुतिसमये नेहभवो देहविमोक्खतो जथातीते । जदि परवोवि न तर्हि तो सो को होतु संसारी ? ॥ ९ ॥ णणु जह विग्गहकाले देहाभावेवि परभवरगहणं । तह देहाभावंमी होज्जेहभवोवि को दोसो १ || १० || आ०-जंपिय विग्गहकाले देहाभावेवि तो परभवो सो । चुतिसमएवि ण देहो ण विग्गहो जदि स को होतु ? ॥ ११ ॥ अंतरं- ओरालियसंघातकरणस्स जहण्णेणं खुड्डागभवग्गहणं तिसमयूर्ण, उक्कोसेण तेत्तीस सागरोवमाणि पुष्चकोटिसमयाधियाणि सव्वसाडस्स जहणेणं खुल्लागं भवरगहणं, उक्कोसेण तेत्तीस सागरोवमाई पुब्बकोडिअहिताई। कह ?, संघात तरकालो जहणतो खुट्टयं तिसमयणं । दो विग्गहंमि समया ततिओ संघातणासमयो ।। १२ ।। तेणं खुट्टभवं धरितु परभवमविग्गहेणेव । गंतॄण पढमसमये संघातयतो स विष्णेयो ।। १३ ।। उक्कोसेणं तेतीस समयाधिय पुव्वकोटि अधियाई । दो सागरोमाई अविग्गणेह संघातं || १४ || कातूण पुव्यकोडिं धरिडं सुरजेङमातुयं तत्तो। भोतृण इहं ततिए समए संघातर्यतस्स ॥ १५॥ सव्वसाहस्स कहं खुड्डागभवग्गणं जहण मुक्कोसयं च तेतीसं । तं सागरोवमा संपुष्णा पुथ्बकोडी य ।। १६ ।। इहाणंतरातीतभवचरिमसमये ओरालिय सरीरसम्वसार्ड काढूण खुड्डागभवग्गहणिएस उचचण्णो, तस्स पज्जेते सव्वसार्ड करेति, ततो खुल्लागभवग्गणमेव भवति, उक्कोसेणं पुण कोइ ओरालियसव्वसार्ड कातूण तेत्तीससागरोवमट्टितीएस वेडब्बिएस उबवण्णो, पच्छा तुओ पुव्वकोडाउएस ओरालियरीरिसु उबवण्णो, पुव्वकोडिअंते औरालियसव्वसार्ड करेतिति । इदाणिं उभयस्स अंतरं-जहणेण एक्कं समयं उक्कोसेण तेत्तीस सागरोवमाणि समयाधियाणि, कहं १- उभयंतरं जहणं समयो निब्बिग्गहेण संघाते । परमं सति
(306)
करणनिरूपण
।।५९७||