________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९८५-१०२४/९८५-१०१५], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [९] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
दीप
नमस्काराणायोववण्णपक्खाण पहाणगुण सीससंगहकराणं । आयारदेसगाणं आयरियाणं णमो तेसि ॥ २॥णायोवदेसगाणं दुविहमव-10
नमस्कारे व्याख्यायो झायविप्पमुक्काणं । सततमुवज्झायाणं णमामि अज्झेण(ज्झप्प)सुद्धाण ॥३॥ कार्य वायं च मणं इंदियाई च पंच दमयति । धारंति
आक्षेपादि ६ पंचभारं संजमपत्ती कसाए य॥४॥ एवमादि । ॥५८७॥
एवं एयेण णमोक्कारस्स बत्थुतो मणिया । इदानी आक्षेपः, 'क्षिप प्रेरणे' मर्यादोपदिष्टमर्थ आक्षिपति न सम्यगतदिति, 81 किमाक्षिपति ?, आह- द्विविधमेव सूत्रं- यद्वा संक्षपर्क यद्वा विस्तारके, संक्षेषकं सामाइक, विस्तारकं चतुर्दश पूर्वाणि, एवमेष नम
स्कारः नापि संक्षेपेनोपदिष्टः नापि विस्तरतः, एतावतोवरि कल्पना तृतीया नास्ति, नमो सिद्धाणति णिव्वुया गहिया, णमोद
साहूर्णति संसारत्था गहिया, एवं संखेवो, एत्थेगतरेणं कायम्बो, जेण ण कीरति तेण दुन्ति आक्खेवो ।।दारं। इदार्णि पसिद्धी, ४. संखेवेण मए णमोक्कारो कतो, गुणावलोयणेण, ण तुर्म जाणसि, कहं , अरहंता ताव णियमा साह, साहू पुण सियरईता सिय दाणो अरहता, णमो साधूणति णमोक्कारं करतेण जे साहूहितो अमहियगुणा अरहंता ण तेण ते पूड़या हॉति, विरुत्तकरेंतेणं |
अरहंता पूइया भवंति, साहविय सहाणे, एवं आयरिए विभासा, उवज्झाए विभासा, एवमादि, एतेणं कारणण पंचविहो जमोकारो ६ कीरइ जुत्तो, किं च- पुच जे हेतू भणिया मग्गे अविप्पणासो आपार विणयता सहायतन्ति, अरहंतेहितो मग्गो सिद्धेहितो अवि-11
प्पणासो आयरिएहितो आयारो उवज्झाएहितो विणयो साहहिंतो सहायत्तं, एतेणवि कारणेण पंचविहो णमोक्कारो जुत्तो, किं च-&॥५८७॥ |ज भणसि-न संखेयो न पित्थरोति, ते ण सोभणंति, उक्तंच-संक्षेपोक्तं मतिं हंति, विस्तरोक्तं न गृह्यते । संक्षेपविस्तरी हिरवा, बक्तव्यं यद्विवक्षितम् ।।१।।
अनुक्रम
RAKERAKAAS
(296)