________________
आगम
(४०)
प्रत
सूत्राक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [ १५१...]
अध्ययनं [-1,
मूलं [१] / [गाथा-], निर्युक्तिः [९८५-१०२४/९८५-१०२३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां
।।५८८।।
অজ
इदाणिं कमी, आह एस णमोक्कारो व पृथ्वाणुपुब्बी, व पच्छाणुपुब्बी, दुविहं च विहाणं, जं वा पुव्वाणुपुब्बी जं वा पच्छापृथ्वी, जहा- 'उसममजिय' एवमादि पुब्बाणुपुब्बी, पच्छाणुपुच्ची वीरो पासो एवमादि । एवं णमोक्कारो पुव्वाणुपुब्बीए णमो सिद्धार्ण णमो अरहंताणं आयरिय०उवज्झाय० साहूणंति, जेणेव तित्थंकरी चरितं पडिवज्र्ज्जतो सिद्धाणं पणमति, एवं पुच्चाणुपुब्वीर | भवति, पच्छाणुपुब्बीए नमो सव्वसाहूणं उवज्झायाणं आयरियाणं अरहंताणं सिद्धाणति, एवं करेंताण पसत्यो भवति, इयरहा विपरीतः १, उच्यते, अणुपुब्बी एसा ण य तुमं जाणसि, कहं १, जेण अरहंताणं उपदेसेण सिद्धा णज्जंति तेण उपदेसगत्ति पुब्बि कता, ततो सिद्धा गुरू, कमेण च सेसगावि, अविय णवि लोए परिसं पुव्वं पणमिऊणं परिसणायओ पणमिज्जति, पुब्वं णायओ पच्छा परिसा, एवं जहा लोए तहा सत्थेऽवि । एवं पसाधिये पसिद्धिदारं ॥
| नमस्कारे
प्रयोजनादि
आह- किं पयोयणं णमोक्कारं कीरति १, पयोयणं णाम प्रयोज्यत येन तत्प्रयोजनं, अनन्तरकार्यामित्यर्थः, उच्यते णाणावरणादिकम्मक्खयनिमित्तं, एकैकाक्षरोच्चारणे अनंतपुद्गलरसफइकघात सद्भावात्, मंगलं च होहिति महारिसीणं पणामेणेति, एस एव अम्दं सव्वसत्थाणं पुच्चि उच्चारिज्जति, जहा मरुयाण उंकारो जहा लोगे तहा लोउत्तरवित्ति । दारं ॥ इदाणिं फलेत्ति दारं, 'फल निष्पत्ती', किं निष्पादयति एषा नमस्कारस्मृतिः १, उच्यते, इहलोइयं परलोइयं च फलं इहलोइयं ताव अस्थाव हो कामावो ॥ ५८८॥ आरोग्गावहो होति अथ कामारोग्याः किं निष्पादयति १, उच्यते- अभिरतिः, परलोइओ सिद्धिगमणं वा देवलोगगमणं वा सोभणे वा कुले आयाति पुण बोहिलाभो वा एवमादि, इहलोगंमि तिडंडी० ।। ९-१३८ ।। १०२४ ।। णमोक्कारो अस्थावहो कहंति ?, उदाहरणं, जथा
(297)