SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्राक [-] दीप अनुक्रम [8] भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2 भाष्यं [ १५१...] अध्ययनं [-1, मूलं [१] / [गाथा-], निर्युक्तिः [९८५-१०२४/९८५-१०२३], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2 नमस्कार व्याख्यायां ।।५८८।। অজ इदाणिं कमी, आह एस णमोक्कारो व पृथ्वाणुपुब्बी, व पच्छाणुपुब्बी, दुविहं च विहाणं, जं वा पुव्वाणुपुब्बी जं वा पच्छापृथ्वी, जहा- 'उसममजिय' एवमादि पुब्बाणुपुब्बी, पच्छाणुपुच्ची वीरो पासो एवमादि । एवं णमोक्कारो पुव्वाणुपुब्बीए णमो सिद्धार्ण णमो अरहंताणं आयरिय०उवज्झाय० साहूणंति, जेणेव तित्थंकरी चरितं पडिवज्र्ज्जतो सिद्धाणं पणमति, एवं पुच्चाणुपुब्वीर | भवति, पच्छाणुपुब्बीए नमो सव्वसाहूणं उवज्झायाणं आयरियाणं अरहंताणं सिद्धाणति, एवं करेंताण पसत्यो भवति, इयरहा विपरीतः १, उच्यते, अणुपुब्बी एसा ण य तुमं जाणसि, कहं १, जेण अरहंताणं उपदेसेण सिद्धा णज्जंति तेण उपदेसगत्ति पुब्बि कता, ततो सिद्धा गुरू, कमेण च सेसगावि, अविय णवि लोए परिसं पुव्वं पणमिऊणं परिसणायओ पणमिज्जति, पुब्वं णायओ पच्छा परिसा, एवं जहा लोए तहा सत्थेऽवि । एवं पसाधिये पसिद्धिदारं ॥ | नमस्कारे प्रयोजनादि आह- किं पयोयणं णमोक्कारं कीरति १, पयोयणं णाम प्रयोज्यत येन तत्प्रयोजनं, अनन्तरकार्यामित्यर्थः, उच्यते णाणावरणादिकम्मक्खयनिमित्तं, एकैकाक्षरोच्चारणे अनंतपुद्गलरसफइकघात सद्भावात्, मंगलं च होहिति महारिसीणं पणामेणेति, एस एव अम्दं सव्वसत्थाणं पुच्चि उच्चारिज्जति, जहा मरुयाण उंकारो जहा लोगे तहा लोउत्तरवित्ति । दारं ॥ इदाणिं फलेत्ति दारं, 'फल निष्पत्ती', किं निष्पादयति एषा नमस्कारस्मृतिः १, उच्यते, इहलोइयं परलोइयं च फलं इहलोइयं ताव अस्थाव हो कामावो ॥ ५८८॥ आरोग्गावहो होति अथ कामारोग्याः किं निष्पादयति १, उच्यते- अभिरतिः, परलोइओ सिद्धिगमणं वा देवलोगगमणं वा सोभणे वा कुले आयाति पुण बोहिलाभो वा एवमादि, इहलोगंमि तिडंडी० ।। ९-१३८ ।। १०२४ ।। णमोक्कारो अस्थावहो कहंति ?, उदाहरणं, जथा (297)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy