________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं [१] / [गाथा-], नियुक्ति: [९८५-१०२४/९८५-१०१५], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
नमस्कार
स्कारः
सूत्रांक -
AtI
दीप अनुक्रम [१]
इदाणिं उवज्झाओ जथा अरिहो तहा, वित्थरेणं भण्णति-तमुपेत्य शिष्टा अधीयन्त इत्युपाध्यायः, सो चउब्विहो, नामट्ठ-13/उपाध्याय व्याख्याया।वणाओ गताओ, दव्वउवज्झाओ दव्वभूतो जहा लोइया अण्णतित्थिया य उवज्झाया, पिण्हगादी वा, भावे वा वारसंगो
साधुनम॥५८६॥ ॥९-११५ ॥।॥ १०.१ ॥ बारसंगो- आयारादि जिणक्खातो- तित्थकरभासितो सज्झातो- सुतं कहितो बुधैः, बुधा-गणघरादी,
दूत उवदिशति समीवत्थं, ते उबज्झायत्ति जम्हा तेण उवज्झाया बुञ्चति । उत्ति उवओगकरणे० ॥९-११६ ॥१००२॥ | उवत्ति उपयोगकरण झायत्ति झाणस्स णिसे, उवउत्तो झायतित्ति, एतेण कारणेण उवज्झातो उ एसो अष्णोऽवि पज्जाओ।
अहवा एतं निरु उत्ति उपयोगकरणे वत्तिय पावपरिवज्जणे होति । झत्ति य झाणस्स कते ओत्ति य ओसक्कणा कम्मा ॥ १ ॥१००३ ॥ उचओगपुबगं पावपरिवज्जणतो झाणाराहणेणं कर्म ओसरेतिति उवज्झाओ, एवमादिपर्यायाः | उपाध्यायस्य, सेस तहेच !
इदाणि वित्थरेण साहुणमोकारो भण्णति- 'राध साध संसिद्धा' साधयतीति साधुः, सो चतुविहो,णामढवणाओ गताओ, | दव्वसाहू घटद्रव्यं साधयतीति, एवं पटरहमादीणि, अहवा जो दव्वभूतो बोडिगणिण्हगादी वा दब्बसाहू, भावो- मोक्खो तं
साधयतीति भावसाहू। तत्थ निरुत्तीगाहा-णिब्वाणसाहए.॥९-१२४ ॥१०१०॥ आह-अरहंता सिद्धा आयरिया उवज्झाया ४ाय गुणाधिया ततो णमोक्कारकरणे अरिहा, समाणे गुणतवे संजमे अधिगयरे वा, कि साधूण पणमसि ?, उच्यते-तहावि ४॥५८६॥
ते बंदनारिहा, जतो अतिशयगुणजुना, तथा च-विसय० ॥ ९-१२६ ॥ १०१२ ॥ असहाये० ॥ ९-१२१ ॥१०१३॥ फलं तहेव णमोक्कार ।। साहुणिरुत्तगाहाओ-सामायारिबिहिण्णू संतिमाचारिया बरायारा। आयारमायरता आयरिया तेण वुच्चंति
X
*%EOS
(295)