________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [ १५१...]
अध्ययनं [-1,
मूलं [१] / [गाथा-], निर्युक्तिः [९८५-१०२४/९८५-१०१५],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां
॥५८५॥
जह सव्वकामगुणये ॥ ९९९ ॥ ९८५ ॥ सव्वकामगुणितं णाम सव्वाभिलासणिव्वत्तगं, भोयणं णाम भुज्जत इति भोयण- विसयं संसारोति, तण्हाछुहाविमुक्को णाम णिरभिलासो णिरुओ य, जहा सो परमाणंदितो अमयतितोच्व ।
वकालता ॥ ९-१०० ।। ९८६ ।। सिद्धति० ॥ ९-१०१ ॥ ९८७ ॥ फलमिदाणिं, जहा अरहंतेसु पुब्वं । आयरियाणं संखेषेण भणितं, जहा ते णमोक्कारारिहा, इदाणि वित्थरेण भण्णति, आङ् मर्यादाभिविध्योः 'चरिर्गत्यर्थः ' मर्यादया चर न्तीति आचार्याः, आचारेण वा चरंतीति आचार्याः, ते चतुव्विहा, णामट्ठवणाओ गताओ, द्रव्यभूतो वा द्रव्यनिमित्तं वा द्रव्यमेव वा दव्वं, आयारवंतं भनति अनायारवंतं च नामनं प्रति तिणिसलया य एरंडो य, धावणं प्रति हारिधारागो क्रिमिरागो य वासणं प्रति कबेल्लुगा वरं च, सिक्खावणं प्रति मदणसलागा वायसादी य; करणं प्रति सुवर्ण घंटालाई च, अविरोधं प्रति खीरं सक्करा य, विरोधं प्रति तेल्लं दधि य, एवमादि, एत्थ गाथा णामणघावणवासणसिक्खावणसुकरणाविरोधीणि । दव्वाणि जाणि लोए दबायारं वियाहि ॥ १ ॥ अहवा दव्वायरिओ तिविहो- एगभविओ बद्धाउओ अभिमुहणामगोतो. एगभविओ जो एगेणं भवेणं उववज्जिहि, बिद्धाउओ उ जेण आउयं बद्धं, अभिमुहणामगोचो जेण पदेसा उच्छूढा, अहवा मूलगुणणिव्वत्तितो उत्तरगुणनिव्वत्तिओ य, सरीरं मूलगुणो चित्तकम्मादि उत्तरगुणो, अहवा जाणओ भविओ वतिरित्तो, मंगुवायेगाणं समुदवायगाणं नागहत्थिवायगाणं जथासंखं आदेसो, भावायरिओ दुविहो- आगमतो गोआगमतो य, आगमतो तहेव, गोआगमतो दुविहोलोइओ लोउत्तरो य, लोइतो सिप्पाणि चित्तकम्मादिसत्थाणि वइसेसियादि जो उपदिशति, उत्तरिओ जो पंचविधं णाणादियं आयारं आयरति पभासति य अण्णेसिं, आयरियाण आचरितव्यानि दर्शयति एवं गंतव्वं एवमादि, तेण ते भावायरिया, तेसिं फलं तहेव ॥
(294)
आचार्यनमस्कारः
।।५८५ ॥