________________
आगम
(४०)
प्रत
सूत्राक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९५८- ९८१ / ९५८-९८४],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार ४ फुसति अणन्ते ॥ ९-९० ।। ९७६ ।। सरिसाए ओगाहणाए सरिसोगाहणओ अनंते, जे तेण देसपदेसेण पुट्ठा ते असंखेज्जगुणा, व्याख्याया एगस्स सिद्धस्स एगेणं जविपदेसेणं अनंता पुट्ठा, सो य सिद्धो असंखेज्जपदेसो तेण तावइया असंखज्जा रासी तेणं आदिलएणं सव्यपदेसपुट्ठे एतेण भिज्जमाणा ॥
॥५८४॥
असरीरा० ।। ९-९१ ।। ९७७ ॥ केवलंमि लक्खणं भणितं सागारा अणगारं । इदाणिं सुहं भणति ---
वि अस्थि मागु० ।। ९-९२ ।। ९८० ।। सुरगण० ॥ ९ ९५ ।। ९८१ ।। तीयवट्टमाणाणायगाणं देवाणं विसयसुहं असम्भावपट्टणा घेतूण रासी कतो, सो अनंतगुणिते सिद्धस्स य एगस्स असरीरं सुहं गहियं तं अणंताणंतभागीकयं, तस्स एगभागे गवि तु चैव सुहरासीसुहमिति, वितियं वा माणं सुरगणसुद्धं समस्तं सव्वद्धापिंडितं एगम्मि आगासपदे से छूढं तेणप्पमाणेणं सिद्धस्स सुहं मिज्जमाणं लोगालोगागासेवि ण माति एगस्स, णणु यदि णाम तं केवली विंदति तो किण्ण ओवम्मेणं दरिसंति ?, भण्णति, णत्थि तस्स उवमाण, किह णत्थि ?, जहा एगो महारण्णवासी मेच्छो रणे चिट्ठति, इओ य एगो य राया आसेण अवहरितो तं अडविं पवेसितो, तेण दिट्ठो, सक्कारेऊणं बंदिओ, रण्णावेसो नगरं (णीओ) पच्छा उबगारिति गाढमुवचरितो, जहा राया तह चिडति धवलपरादिभोगेणं, विभासा, कालेणं रणं सरितुमारो, रण्णा विसज्जितो, ततो रण्णिगा पुच्छन्ति केरिसं णगरंति है, सो बियाणंतेवि तत्थोवमाभावात् ण सक्कति गगरगुणे परिकहेतुं, एस दितो, अयमेत्थोवणओ, एवं सिद्धाणवि सोक्खस्स विसयसुद्दे ण उपमा, नत्थि सरीरावयवैरुदाहरणं, सो य मेच्छो जहा किंचिमेत्तेण डुंगरादीणि दावेता पत्तियावेति, एवं इहईपि किंचिमेत्तण उदाहरणं क्रियते -
(293)
सिद्धानामवगाइः
सुखं च
॥५८४ ॥