SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [8] भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९५४-९५७/९५४-९५७], भाष्यं [ १५१...] अध्ययनं [], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2 नमस्कार व्याख्यायां ॥५८१ ॥ समए पज्जत्तगस्स मणो आसी, ततोबि ओसरति पच्छा अमणो भवति, एवं वेदियस्सवि पज्जतगस्स वइजो गड्डाणेसु णिरुभित्ता जा वहयजोगी भवति, पच्छा सुहुमस्स पणगजीवस्स पढसम्योचवण्णगस्स जावतिया सरीरोगाहणा तावतियाए अप्पणगं कायजोगं हासेंते २ निरंभंति, अण्णे पुण भणति तस्स पढमसमये चैव पगगस्स हेट्ठा असंखेज्जगुणं कायजोगं णिरुभंतो गिरुभए, तस्स किल वीरियावरणादएवं मंदो जोगपरिष्कंदो तेण अप्पो कायजोगो भवइ, केवलिस पुग अंतराइयपरिक्खरणं अणुत्तरं निरावरणं जोगवीरियं, ४ तेण अर्चितेण जोगसामत्थेणं जा सा केवलिस्स वीरियसदव्ययाए अणुवरतं पदेसपरिफुरणा तं एगिंदियजोगपप्फंदा ओसरेऊण गिरंतरं णिरंभति, जाईच से सरीरे कम्मणिव्वत्तियाई मुहसवणसिरोदरादिछिद्दाई ताणि वियोएमाणो २ विभागूण पदेसोगाहणं करोति, ताहे आणपाणुणिरोहं काउं अजोगी भवति । एवं सो योगत्रयनिरोहा सुक्कज्झाणस्स ततियमेयं सुदुमकिरियं अणिय अणुविट्ठो करेति, पच्छा समुच्छिन्नकिरियं झाणं अणुप्पविट्ठो जावतिएण कालेगं अतुरियं अविलंबित ईसी पंचरहस्सक्खरा कखगघ ङ एते उच्चारिज्जति एवतिकालं सेलेसिं पडिवज्जति, शैलेशी नाम 'शील समाधी' 'ईस ऐश्वर्ये' शीले ईशस्तद्भावः शैलेशी, तस्सि काले परं शीलं भवति, अथवा शैलेश इव तस्मिन् काले निष्प्रकम्पः, नान्यत्र, परप्रयोगात्, सेब अलेसी सेलेसी, लेश्या णाम परि णामो २ परि समंता नामो, परिणाम लेस्सा, सा दुविहादन्यतो भावतो य, तत्थ वण्णादिगुणपरिणामो लेस्सा, ते वण्णादिणो द्रव्ये संश्लेषं परिणता तेणं सा दव्वलेसा, ते चैव द्रव्या जीवेनात्मसंश्लेषभावपरिणामतः शुभाशुभेण शुभाशुभा य लेश्या भवति, द्रव्यात्मगुणसं श्लेपपरिणामो भावलेश्या, ण तु दव्यपरिणामबिरहिया भावलेस्सा भवति, सो य जहा पुव्वनिव्वत्तिएण हत्थेण पद गहाय अंधार णयणविस फुडीकरेति, एवं सजोगी जीवो पुब्वणिवत्तिएण दव्वसंगेण अण्णेसिं दब्वाणं गहणं कार्तुं भावलेस्सा (290) योगनिरोधः 1146211
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy