________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९५४-९५७/९५४-९५७],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां ||५८२ |
परिणामो, एत्थ पुण जं एजति उट्ठति णहति एस जोगस्स विसओ भाणितब्बो, लेसासंजुत्तस्स पुण यो परिणामो एस अनादीओ वा अपज्जवसितो लेसा परिणामो, भणितं च-जोगेण पदेसग्गं कम्मस्स कसायओ य परिणामं जाणाहि बज्झमाणं लेसं च ठितीविसेसं वा ।। १ ।। केवलिस्स पुण बाहिरदव्यग्गहणं भवणाए परपच्चयणिमितं वा होज्जा, सो णिच्च सुद्धसुक्कलेसो अविदितअहकखायचरणो होति, अजोगि पुण जोगनिरोहाणंतरं जो सो पंचक्खरुच्चारणकालो तं कालं बाहिरदव्यगहण - विरहितं पुण्वोपचितं दधिण सावसेसजीवप्पदेसपरिणामगतं परमसलेस्सपरिणतो अजोगी सलेस्से भवति, ततो पच्छा करणवीरियणिरोहलद्धीचीरियसहितो अल्लेसी अंतोमुहुतं दब्वसंश्लेषविरहितजीवप्पदेस निरुद्धं समुच्छिष्णकिरियं परममुक्कं सुकस्स चउत्थं अंतिम झाणभेदं ज्ञाति, तबज्ज्ञाणकम्मवक्खरण पुव्यप्पयोगेण कुलालचक्रवेगवद्भवति नाप्रेरणवत्, तंमि काले पुब्वरयित आवलियगुणसेढियं च णे कंम तीसे सेलेसिमा असंखज्जर्कमंसे खवयंते वेदणिज्जाउयणामगोताई चत्तारि कम्मंसे एगसमएणं जुगवं खवेति, असो पच्छिमो भाओ एगेगस्स कम्मणो, ओरालितेयगकम्मगाणि सव्वाहिं विप्पजहणाहिं विप्पजहति, जो देव कम्मजहणासमयो स एव सरीराणं, सव्वविष्पजहणा नाम अंगोवंगबंधणसंघातसंठाणवण्णगंधरसफासा गहिया, पृथ्धं मोचूण पुणोवि गेहति, संपइ अपुणागमा पमुक्काणि, णवणीवोदाहरणवद्, द्रव्यं सुवण्णधातू वा जथा उज्जुसेढिपत्ता जत्तिए जीवो अवगाहे तावतियाए अवगाहणाए उड़ढं उज्जुगं गच्छति, ण बँक, अफुसमाणगती वितियं समयं ण फुसति, अहवा जेसु अवगाढो जे य फुसति उमवि गच्छमाणो ततिए चैव आगासूपदेसे फुसेमाणो गच्छति शरीरेऽपि ण ततोऽधिके परिपेरंतेण बर्हि, एगसम्एणं अशरीरेणं अकुडिलेण वा उड्डुं गंता, न तिर्यग् अधो वा, भ्रमति वा, सागारोचउने सिज्झति । तत्थ सिद्धे भवति सादीए, सब्बे
(291)
योगनिरोधः
॥५८२॥