________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९५४-९५७/९५४-९५७], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
योग
प्रत सूत्रांक
-
दीप अनुक्रम [१]
नमस्कार समएणं कम खवेति,सेसं समुग्धाते छुमति, एतानिमित्तं समुग्धायकरणं ॥कोति समुग्धातं कातूण सिज्झति, कोऽपि ण चेव समुग्धा-1 व्याख्यायावत करेति, जम्हा अगंतूण॥ समुग्घातो अडसमयितो, तत्थ दारगाथा-दंड कबाडे मंथंतरे या पढमसमये सरीरपमाणं हेट्ठा-15
निरोधः ॥५८॥
हुतं उवरिहत्तं च जाब लोगतो ताव दंडं करेति, पितिए कवाडं एगओ वा, एगओ वा दिसं, पुव्वावरं वा उत्तरदाहिणं च, ततिए मंथं, चउत्थे य ओवासंतराणि पूरेति, एवं तं वेदणिज्जं वेदिज्जति, जं आउगनामगोतेहितो अब्भतितं तं सडति, जथ-उल्ला साडी-15 या०॥ एत्थ सम्बो समुग्धातो विभासितब्बो, तत्थ समुग्घातस्स मणवइजोगे णस्थि, ततियचउत्थपंचमेसु अगाहारो भवति,
तत्थ समुग्घातगतेणं जं अतिरित्तं कर्म तं सव्वं खपितं, सेसगपिहऽसारं कर्त, जथा अग्गिस्स परिपेरंतेहिं जे तणा, एवं तेणं तं च कम्म 8 सेसं जत्तिया आउस्स समया एत्तियाओ सेसकम्माणं आवलियाओ करेति, ततो समये समये एक्केकं वेदेति, ततो पडियागतो ति-18
विहंपि जोगं जुजति, बइजोगस्स सच्चाइ जोगं जुजति, चउत्थं आमंतणमादी, मणेवि एते चेव जोगे दोष्णि, ते पुण किह होज्जा | मणसा पुच्छेज्ज कोइ,तेसि मणसा वागरेति,अणुत्तरो अण्णो वा देवमणुयो, कायजोगं गच्छेज्ज वा चिट्ठणडाणणिसीयणतुपट्टणाणि,
गच्छणे उक्खेवणसंखेवणउल्लंघणपल्लंघणतिरियणिक्खेवणादीणि, पाडिहारियं वा पीठकादि पच्चप्पिणेज्जा,सो य सजोगी ण सिज्झति ४ तितो भगवं अचिन्त्येण ऐश्वर्येण योगनिरोधं करोति,सो पुषि संणिस्स पढमसमयपज्जत्तगस्स हेट्ठा जाणि मणपायोग्गाणि दच्वाणी | ol | यं वा मण्णेति तेसिं ता संखेज्जाणि ठाणाणि पुचि अविसुद्धाणि धूलाणि य पच्छा बिसुज्झमाणस्स सहतरगाणि विसुद्धतरगाणि |
X॥५८०॥ य, ततो सेढी आवलिगाओ ओसरंति, जहा विसपरिगयस्स पदेसपदेसेण विस ओसरइ एवं सोवि रुंभमाणाणि २ ताव ओसरति जाव एगाए आवलियाए ठितो,जथा तलाए पढम बिंदु ठितं, बड्डमाणे भरियं,एवं सो ओसरणाओ ताव आणेति जाव जो से पढम-|
(289)