________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं [१] / [गाथा-], नियुक्ति: [९५३/९५३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
दीप अनुक्रम [१]
नमस्कार, सस्पर्शागुरुलपपातपराघातोच्छ्वासप्रशस्तविहायोगत्यपर्याप्तप्रत्येकशरीरस्थिरास्थिरशुभाशुभदुर्भगसुस्वरानादेयायश-कीर्तिनीचैर्गोत्री योगव्याख्यायाम संज्ञाः चत्वारिंशत् प्रकृतयो द्विचरमसमये व्युपरतक्रियानिवर्तिध्यानं ध्यायतोऽशेषतः संक्षीणाः, अथ सद्देवमनुष्यायुर्मनुष्यग- निरोधः ॥५७९||
तिपश्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूर्वीत्रसचादरपर्याप्तसुभगादेययश कीर्तितीर्थकरोच्चैर्गोत्रसंज्ञास्त्रयोदश प्रकृतयः चरमसमये संक्षीणाः, परिमितत्वादन्तर्मुहूर्तस्य भेदाभाव इति चेत् न, एकस्यान्तमहूर्तस्यासंख्येयभेदप्रतिज्ञानात् , अतः केवलिन्यन्त
महूर्तायुष्यपि यथोक्तभूयसामन्तर्मुहुर्तानां प्रसिद्धिरिति । ततो भावलेश्यापर्यायाद्वायां संक्षीणायां सर्वकर्मविप्रमुक्तः जलधरधनपटलFIनिरोधविनिर्मुक्त इव चंद्रमा नीरुजो निरुपम एकसमयेन भवसमुद्रमुचीर्य सिध्यतीति । एत्थ गाथाआ णातण वेदाणिज्जं.॥९-६८ ॥ ९५४॥ दंडकवाडे०॥२-६९।। ९५५ ॥ जह उल्ला० ॥९-७० ।। ९५६॥
लाउय०॥९-७१ ॥ ९५७ ॥ अण्णे पुण एत्थ पत्थाचे एतं सामण्णेणं भणति-जहाणेष्वाणं गंतुकामो जीवो कोपि समुद्घातं कहै रेति कोति णवि, समुत्पातेति को अत्यो , समो आयुषो कर्मणां उत्पातः समुद्घातः, सब्वे जीवपदेसे विसारेति, एवं सिग्धं
कम खविज्जति तो समुग्घाओ, तं च कम्हि काले करेति?, मुहुत्तावसेसाउओ, अण्णे भणति- जहण्णणं अन्तोमुहु उक्कोसेण
छम्मासावसेसाउओ, एयं सुत्ते ण होति दिट्टेल्लयं ।। आउज्जति उवयोग मच्छति पढभमेव अंतोमुहुत्तियमुदीरणापलिकायां क|म्मपक्खेवाहरू परिस्पन्दनं गच्छतीत्यर्थः समुद्घातकरणकातुकामो। तरथ गाथा
॥५७९॥ .णातूण बेदाणज्जं विसमं च समं करेति बंधणठितीहि य विसमं वेदणीज्ज अब्भाहियं समं करेति आउगेणं, केण ?, बंधणेहि ठितीहि य, ठितीयाउपबंधाडितिकम्मस्स जावतियं आउत सेस ज, तमि समये तत्तीयाओ आवलियाओ करेति जावतियं २
25555
(288)