________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९५३/९५३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
[-]
SSSSS
दीप अनुक्रम [१]
नमस्कार तथोत्तराभ्यां कर्म दहतीत्यतः कर्मदहनसामान्याद् ध्यानमिव ध्यानं, न च कर्मदहनसामान्याद् ध्यान एते इतिकृत्वा 31 व्याख्यायो पूर्वध्यानींच्चताकृतो व्यापारोऽप्यनयोरावश्यकः प्रतिज्ञायते, न च चिन्ताच्यापाररहिते एते इतिकृत्वा पूर्वयोरपि चिन्ता-दिगुणस्थान ।।५७८॥
व्यापाररहितताभ्यनुज्ञायते, न च पूर्वयोश्चिन्ताकृतो व्यापार इतिकृत्वा तयोरपि चिन्तातो व्यापारो भवितुमहतीत्यतो४ वशीयते, तदेवमेतेन न्यायेन चिन्ताच्यापाराभावेऽपि कर्मदहनसामान्यमिव युक्तं ध्यान, अथवा पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्ध, कथं ?, कुलालचक्रमान्तिवत् , यथा बाह्याभ्यन्तरभ्रमणकारणपरिणामसानिध्ये स्वयमपि तथापरिणामात् बाधपौ. रूपप्रयत्नद्रव्यदंडादिभ्रमणकारणसंबंधापादितभ्रान्तिपर्यायं कुलालचक्रं विनिवृत्तेऽपि द्वितये भ्रमणकारणे भ्राम्यते च, तथैवात्र चिन्तानिरोधो यो ध्यानविशेषांपादकस्तदभावेऽपि पूर्वप्रयोगात् ध्यानमिव ध्यानमिति सिद्धं । एवमयं असांपरायिकसद्भवस्थकेवली अलेक्यं पर्यायमवामोति, अथ किमिदमलेश्यपर्याय इति, नास्मिन् लेश्याऽस्ति भवस्थकेवल्ययोगिपर्याय इति सोऽलेश्यः, तम-* वाप्यान्तर्मुहूर्तमवतिष्ठते, तस्य सद्धेयेन सिध्यतश्चरमसमये सद्वेद्य नश्यति, द्विचरमसमये असद्वेद्यं, तथा यद्यसद्वेयेन सिध्यति ततोऽस्यासद्वयं चरमसमये द्विचरमसमये सद्वेचं,असद्वेद्यस्य वेदयितत्वाद् दुःखजमिति चेत् न तत्कृतं दुःख,तेनास्य सम्बन्धेऽपि दुःखाभावात् , कथं , क्षीरपूर्णे घटे यवमात्रनिम्बदलंप्रक्षेपेऽपि सति कटुकत्वाभावात् , तथा च सर्वप्राणिभ्योऽप्यनन्तगुणं सूक्ष्मसंपरायप्रविष्टक्षपकचरमसमयार्पितसद्धेय वेदयतोऽस्य योऽसद्वद्योदयः असद्धेद्यसत्कर्मसानिध्यादापतति ततोऽन्यस्य दुःखं प्रपद्यत इति | | सिद्धं, तदेवमस्यायोगिनः असद्वेधदेवगत्यौदारिकवैक्रियकाहारकतैजसकार्मणशरीरसमचतुरस्रन्यग्रोधसातिकुब्जवामनहुंडसंस्थानौदारिकवैक्रियाहारकशरीरांगोपांगनिर्माणदेवगतिप्रायोग्यानुपूज्यों बजर्षभनाराचअर्द्धनाराचकीलिकासंप्राप्तस्पाटिकासंहननवर्णगन्धर
॥५७८॥
(287)