________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९५३/९५३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
समुद्घातः
प्रत सूत्रांक -
TRESCRESCRe%
&ातावत्समये दलमुपति याव
नमस्कार प्रतरस्थोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, एषु दंडकादिषु पंचसु समयेषु सामयिक कण्डकमुत्तीर्णमितिकृत्वा समये व्याख्यायानसमये स्थित्यनुभवकंडकघातको ज्ञेयः । अथ किमिदं कण्डकमिति प्रश्ने महे-कण्डकमिव कण्डकं, क उपमार्थः,यथा लोके तरोः
खण्डभागः अंशः कंडकमित्यभिधीयते तथा कर्मतरोरपि खण्डं कण्डकमिति सिद्ध, अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभा॥५७४॥
कण्डकं वा आन्तमुहर्तिकमुत्किरति, कण्टकं यतः किरति खिपति विनाशयतीत्यर्थः, एवं षष्ठे कपाटसमये औदारिकमिश्रकाययोगस्थः सप्तमे औदारिकमिश्रकाययोगस्थः अष्टमे च स्वशरीरप्रवेशसमये स्थितिकण्डकमनुभावकण्डकं च नाशार्थ स्पृष्ट सत् । अनन्तरसमय एच नष्टुमारब्धं न तावत्कात्स्येन नश्यति, किंतु षष्ठादिषु समयषु कर्मतरुकण्डकस्य स्पृष्टस्य सकलसमयेष्विति, एवं तावत्समये दलमुपैति यावदन्तमुहूतेः पूर्ण इति । तदनेन विधिनाज्तर्मुहूर्तपूरणचरमसमयानन्तरमेव कृत्स्नं कण्डकं उत्कीर्णमित्यव-1 सेय, उत्कीर्ण नष्टमित्यर्थः । एवं प्रतिसमयमन्तर्मुहूर्तिकः स्थित्यनुभवकण्डकयातको ज्ञेयः तावद्यावत्सयोगिनोऽन्त्यसमय इति । एवमेतानि सर्वाण्यपि संख्येयानि स्थित्यनुभवकण्डकानि ज्ञेयानि, ततः स्वशरीरं प्रविष्टोऽन्तर्मुहूर्तमास्ते, तत उपर्यनन्तरसमय एव | बादरवाग्योगान् रोद्धमारब्धः, ततोऽन्तर्मुहूर्तपूरणसमय एव बादरकाययोगबलाधानाद्वादरवाग्योगो निरुध्यमानो निरुद्धः, ततो
बादरवाग्योग निरुध्यान्तर्मुहूर्तमास्त, न बादरयोगनिरोधः प्रवर्तत इत्यर्थः, तत उपर्यनन्तरं बादरमनोयोग निरोद्धमारब्धः, ततोऽ18न्तर्मुहूर्तस्यान्त्ये समये पादरकाययोगापष्टभात बादरमनोयोगो निरुध्यमानो निरुद्धः, ततोऽन्तमहत स्थित्वोपर्यनन्तरसमय एव
| उच्छ्वासनिश्वासी निरोधुमारब्धः, ततोऽन्तर्महतस्यान्त्य समये बादरकाययोगोपष्टंभात् उच्छवासनिश्वासी निरुध्यमानी निरुध्धी,ततोIPउन्तमहतं स्थित्वोपर्यनन्तरसमय एव चादरकाययोग निरोदुमारब्धः ततोऽन्तसंहर्तस्यान्त्ये समये वादरकाययोगी निरुध्यमानो निरुद्धा,
दीप अनुक्रम [१]
न्त महर्तिकः स्थित्यनुभवक
प्रविष्टोऽन्तर्मुहूर्तमास्ते, तत उप
ततो
॥५७४॥
H
(283)