________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९५३/९५३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक -
CA4
दीप अनुक्रम [१]
नमस्कार घातनानुप्रवेशेनैव घातनं ज्ञेयं । अथ द्वितीयसमये कपाटकारकस्य स्थित्यनुभावघातने को विधिरिति प्रश्नेऽभिदध्महे प्रथमसमयघातित- समुद्घात व्याख्यायां | सत्कर्मस्थितेः सकाशात् योऽसंख्ययभागोऽवतिष्ठते इत्युक्तं असावपि बुद्ध्या पुनरसंख्येयभागाः क्रियन्ते, तस्य कपाटकारकोऽप्य-| ।।५७३॥
संख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, ततोऽनुभवस्यापि प्रथमसमयघातनानुभवसकाशात् योऽवशिष्टोऽनंतोऽनुभवोहै ऽवतिष्ठत इत्युक्तं असावपि बुद्धया पुनरनन्तभागाः क्रियन्ते, तस्य कपाटककारानंतान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते,*
अयमपि चाप्रशस्तप्रकृत्यनुभयघातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयं, अथ तृतीयसमये प्रतरपूरकस्य स्थित्यनुद भवघातने को विधिरिति प्रश्नभिसंवादीयते, ततो द्वितीयसमयघातितसत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवशिष्टोऽवतिष्ठत
इत्युक्तं असावपि युद्धया पुनरसंख्ययभागाः क्रियते, तस्य प्रतरपूरकोऽसंख्येयान् भागान हन्ति, असंख्येयभागोऽवतिष्ठते, ततो8नुभवस्यापि तृतीयसमयघातितानुभवसकाशात् योऽवशिष्टोऽनन्तोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धया पुनरनन्तभागाः क्रियते,
तस्य लोकपूरकोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, अयमपि च अप्रशस्तप्रकृत्यनुभवघातनानुप्रवेशनेनैव प्रशस्तप्रक-ट। त्यनुभवधातनं करोतीति ज्ञेय, एवं पूर्णलोकस्य कर्मत्रयसत्कर्म आयुषः सकाशात् संख्येयगुणं जातं, अनुभवोऽनन्तः॥ एवं चत्वारः | समया भवन्ति, अतः परं प्रतिनिवृत्तः पंचमे समये प्रतरे तिष्ठति कार्मणकाययोगस्थः, अथास्यामपस्थायां स्थित्यनुभवघातने को विधिरिति प्रश्ने निगद्यते- अतश्चतुर्थसमयघातितस्थितिसत्कर्मणः सकाशाद या असंख्येयभागप्रमाणावशिष्टा स्थितिरवतिष्ठत 8 ॥५७३|| इत्युक्तं सा बुद्धया संख्येया भागाः क्रियन्ते, पंचमसमये प्रतरस्थः संख्येयान् भागान् हन्ति, संख्येयभागोऽवतिष्ठते, यश्चतुर्थ-12 समयघातितानुभवसकाशात् अनन्तोऽवशिष्टोऽनुभवोऽवतिष्ठते इत्युक्तं असावपि बुद्धस्था अनन्ता भागाः क्रियन्ते, तस्य पंचमसमये।
5555
(282)