________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९५३/९५३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
-
दीप अनुक्रम [१]
नमस्कार 21 संख्येयभागा निष्कामंति, असंख्येयभागोऽवतिष्ठते, तैरसंख्येयैर्भागनिगतरेतैः प्रतर पूरयति, तत्र ये निष्क्रान्तास्ते द्वितीयस- समुद्घातः व्याख्यानमयनिष्कान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, ततश्चतुर्थसमये कार्मणकाययोगस्थान एव आकाशप्रदेशान् निष्कुटसंस्थानसंस्थितान् ॥५७२॥
लोकव्यपदेशभाजोपूरितान् पूरयंतीति लोकपूरकाः, तथा तेषों को विधिरिति प्रश्नेऽभिदध्महे-ततस्तृतीयसमयनिर्गतात्मप्रदेशसकाशात् । योऽसंख्येयभागोऽवतिष्ठत इत्युक्तं, असावपि युद्ध्या पुनरप्यसंख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूरकानामसंख्येयमागा | निष्कामन्ति, असंख्येयभागोऽवतिष्ठते, ततस्तैरसंख्येयभागनिष्क्रान्तरेते लोकनिष्कुटान पूरयंति, तत्र ये निष्क्रान्तास्ते तृतीयसमयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, यश्चाधुना असंख्येयभागोऽवतिष्ठतेऽसौ स्वशरीरावगाथावकाशप्रमाण इति।
तस्येदानी मनुष्यावस्थायां या पल्योषमासंख्येयभागमात्रा कमत्रयसत्कर्मस्थितिरवतिष्ठते सा बुद्ध्या असंख्येयभागाः क्रियन्ते, ततः प्रथयसमये दंडककारकसत्कर्मस्थितेरसंख्येयान् भागान् हन्ति, असंख्येयभागोऽवतिष्ठते, यश्चामुष्यामवस्थायां कर्मत्रयानुभवः स बुद्ध्या अनन्तभागाः क्रियन्ते, ततोऽस्यासद्वेधन्यग्रोधसातिकुब्जबामनहूंडसंस्थानवज्रनाराचाधनाराचकीलिकासंप्राप्तसृपाटिकासंहननाप्रशस्तवर्णगंधरसस्पॉपघाताप्रशस्तविहायोगत्यपर्याप्तकास्थिरामुभदुर्भगदुःस्वरानादेयायश कीर्तिनीचाँत्रसंज्ञिकानां(?) पंचविंशतेर-४ | प्रशस्तानां प्रक्रीडनसमये दंडककारकानुभवस्यानन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते, तत्समीयकमव सद्वेधमनुष्यदेवगतिपंचेन्द्रियजात्यौदारिकवैक्रियाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानादारिकवक्रियकाहारकशरीरांगोपांगववर्षभसंहननप्रशस्तवर्ण-18५७२॥ गन्धरसस्पर्शमनुष्यदेवगतिप्रायोग्यानुपर्म्यगुरुलघुपराघातातपाद्योतोच्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगमुस्वरादेययश-कीर्तिनिर्माणतीर्थकरोधगोत्रसंज्ञिकानामेकचत्वारिंशतः(१)प्रशस्तानामपि प्रकृतीनां योऽनुभवः तस्याप्रशस्तप्रकृत्यनुभ
(281)