SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९४९-९५१/९४९-९५१], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत सूत्रांक [-] दीप अनुक्रम [१] नमस्कार भणितो-रण्णो वयणं करेहि, किं ?, जथा वेसाली घेप्पतु, थूमो णीणावितो, गहिता । इंदमातुगाओ चाणकण पुब्बभणियाओ। तपः सिद्धः व्याख्याय पद एसा पारिणामिया । अभिप्रायसिद्धाः परिसमाप्ताः ॥ कर्मक्षय॥५६८॥ सिद्धश्च | इदाणिं तवसिद्धो, जो य तवेण ण किलम्मति सो तवासिद्धो, जहा एगो दढप्पहारी चोरसेणावती सेणाए समं गाम हेतु दाणि नवमी गतो, तत्थ एगो दरिदो, तेण पुत्तभंडाणं पायस मग्गताण दुई जाएत्ता पायसो सिद्धो, सो य हातुं गतो, चोरा य तत्थ पडिया, ६ एगेण तत्थ सो पायसो दिट्ठो, छुधितति तं गहाय पधावितो, ताणि चेडरूवाणि रोवंताणि णिग्गताणि, पायसो हितोत्ति चोरेण, * मारेमित्ति पहाविओ, महिला अवतालेतुं अच्छति तथावि जाति, सो चोरसेणावई गाममज्झे अच्छति, तेण गंतूण महासंगामो कओ, सेणाबइणा चितिय-एतेण मम पुरतो चोरा परिभाविज्जंतित्ति सह महिलाए असिणा छिण्णो, गम्भोवि दो भागे कतो | द्र फुरुफुरति, तस्स किया जाता, मते अधम्मो कतोत्ति, ताहे पब्बइतो, तत्थेव विहरति, हीलिज्जति हम्मति घोराकारं च तवकिलेस केरति, सिद्धो ॥ कम्मक्खयसिहो जो अट्ठण्डं कम्मपगडीणं खरण सिद्धो, तत्थ गाथा दीहकालरयं जे तु० ॥९॥६७ ॥ ९५३ । एत्थ दीहकालं- अतीतकालितं, रज वट्टमाणकालियं, कम्मं आत्मना आलिं-IP५६८॥ | गितं सब्बायपदेसेहिं पुटुंति भणित, न केवलं ससितं, तथा अहवा सितं 'सित वर्णबंधनयोः' अट्ठहा बद्धं-अट्ठा परिणामितं 31 टेलियदुक्खं, तुशब्दानिधत्तनिकाचितादिवि घेप्पंति, तं तथाभूतं कम्मं धंता, धंता णाम झाणाणलेण दहिता, अकम्मीकातूणे-18 त्यर्थः, इंति- एवं सिद्धस्स सतो योग्यतामंगीकृत्य सिद्धत्तमुवजायती, निष्पनार्थत्वं संपज्जते ।। कहं पुण अट्टविहं कर्म खबेति, CODAESARGAMESCAR (277)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy