________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९५३/९५३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सूत्रांक
ASA
[-]
दीप अनुक्रम [१]
नमस्कार भण्णति- जदा केवल णाण उप्पाडेति तदा चत्तारि घातिकमे खवेति, तं च जथा खवगसेडीए तत एवं पोढाप्रकल्पद्रव्यगणं
18 कर्मक्षय
... व्याख्यायामा यथास्वं द्वितयपर्यायकलापविभतिवशीकृतं प्रतिस्वं शेषविधिना लोकालोकं प्रकाश्य भगवंतोऽचिन्त्यभृतिविशेषाः जघन्येनान्त-II
मुहूर्तमुत्कर्षेण देशोना पूर्वकोटी केवलिपोयमनुभूय समवाप्नुवंति सिद्धिमजागरामिति । अथ सिध्यतां को विपिरिति प्रश्ने सि-५ ध्यविधिप्रक्रियादर्शनार्थ पश्चिमस्कंधनिरूपणा क्रियते, अथ किमिदं पश्चिमस्कंध इति प्रश्ने व्याख्यायते-औदारिवैक्रियाहारकतैज-* सकार्मणानि शरीराणि स्कन्ध इत्याचक्ष्महे, पश्चिमशरीरं पश्चिमभव इति यापवुक्तं स्यात् ताबदिदै पश्चिमस्कन्ध इति, कथम् , इह यस्मादयमनादौ संसारे परिभ्रमन् स्कंधान्तराणि भूयांसि गृह्णाति मुंचति च, तस्माद्यमवाप्य स्कन्धमाविर्भूतासाधारणज्ञानदशेनचारित्रबलः भूयः स्कन्धान्तरमन्यदात्मा नोपादत्ते स पश्चिमस्कन्ध इति शब्द्यते, खोपात्तमनुष्यायुषोऽन्तः प्रक्षयवशाद् भुक्त
स्यान्तर्मुहुर्तशेपे सिध्यत्पर्यायाभिमुखा अवश्यकरणं कुर्वतीति । कथमिदमवश्यकरणमिति प्रश्ने प्रदश्यते, अन्वर्थत्वावश्यकरणसंज्ञा-18 लायाः, भास्करवत् , अवश्यकरणीयत्वादवश्यकरणं, कथामियमन्यर्थेति दयते, अर्थमनुगता या संज्ञा साऽन्वर्थी, अर्थमंगीकृत्य प्रव-18 Pातेत इत्यर्थः, कथम् ?, इह यथा भास्करसंज्ञा अन्वर्था, कथमन्वर्था ?, भासं करोतीति भास्कर इति यो भासनार्थः तमंगीकृत्य | 2
प्रवर्तत इत्यन्वर्था, तथाऽवश्यकरणमिति इयं संज्ञा अन्वर्था, कथमिति चेत्, महे, अवश्यं क्रियत इत्यवश्यकरणं इति योऽवश्य-18 करणार्थोऽवश्यकर्तव्यता तमंगीकृत्य प्रवतेते यस्मात् तस्मात्सर्वकेवलिभिः सिध्यहिरवश्यं क्रियमाणत्वादवश्यकरणमित्यन्वर्थसंज्ञा- ५६९॥ सिद्धिः, अथवा अवश्यंभाव आवश्यक द्वंद्वमनोज्ञादिभ्यश्चेति मनोज्ञादेरधिकृतत्वात् बुजि सत्यावश्यकसिद्धि, आवश्यकं करणं आवश्यककरणं, कुतः, लोके दृष्टत्वात् मल्लस्य कक्षाबन्धकरणवत् , यथा मल्लो युयुत्सु वध्वा साटकं युध्यते, स
%864
56
(278)