________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति : [९४९-९५१/९४९-९५१], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक [-]
दीप अनुक्रम [१]
नमस्कार में भग्गा, तिदंडी भणति-मा वारेहि णव पुरिसजुगाणि तुझं बसो होहितित्ति, अतिगता. दो भागा कता । एगा कन्नगा विसभाविया, व्याख्याया। तत्थ पश्चतगस्स इच्छा, सा तस्स दिण्णा, अग्गिपरियंचणे विसपरिगतो मरितुमारद्धो, भणति-वयंसग ! मरिज्जति, चंदगुत्तो 6-12
भामित्ति बवसितो, चाणक्केण भिगुडी कता, णियत्तो, दो रज्जाणि तस्स जाताणि । णंदमणूसा य चोरिगाए जीवंति, सो चोरग्गाह ॥५६५
मग्गति, तिदंडी बाहिरियाए णलदामं मुइंगमारगं दटुं आगतो, रण्णा सद्दावितो, दिण्णं आरक्खं, बीसत्था कता, भत्तदाणे सकुटुंबा |मारिया। आणाए-वसिहि अम्बमा परिक्खित्ता, विपरीते कते रहो, पलीवितो सब्बगामो, तेहि य गामेल्लतेहिं तस्स कप्पडियत्तणे दीमत्तं ण दिण्णति काउं। । कोसनिमित्तं परिणामिता बुद्धी, जूतं रमति कूडपासरहिं, सोवणं थाले दीणारभरितं, जो जिणति तस्स, अहं जिणामि एको। | दायब्बो, अतिचिरति अण्ण उवायं चिंतेति, नागराणं भत्त्रं देति, मज्जपाणं च दिण्ण, मत्तेसु पणच्चितो भगति गायतो-दो मज्झ | | धातुरत्ताओ कंचणकुंडिया तिदंडं च, राया मे वसवत्ती, एत्थवि ता मे होलं वाएहि ॥१।। अण्णो असहमाणो भणति-गयपोयगस्स । (भदस्स मन्थरगइए उ) जोयणसहस्स। पदे पदे सतसहस्सा एत्थविता मे होल पाएहि ॥११॥ अण्णो असहमाणो भणति-तिलआढगस्स टू बुत्तस्स णिफण्णस्स बहुसइतस्स | तिले तिले सतसहस्सं एत्थवि ता मे होलं बाएहि ॥१॥ अण्णो भण्णति-णवपाउसंमि पुण्णाए है| गिरिनइयाए य सिग्धवेगाए । एगाहमहितमेचेणं णवणीतेण पालिं बंधामि ॥१॥ जच्चाण बरकिसोराणं तदिवसं तु जायमेचाणं ।
केसेहिं णभं छाएमि एत्थवि ता मे होलं बाएहि ॥१॥ दो मज्झ अस्थि रतणाणि सालिपसई य गद्दभिया य । छिण्णा छिण्णावि दहति एत्थवि ता मे होलं वाएहि ॥१॥ सेतसुकिल्लो णिच्चसुगंधो, भज्ज अणुव्वय णत्थि पवासो। णिरिणो य दुपंचसतो य,
॥५६५॥
(274)