________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९४९-९५१/९४९-९५१], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सूत्रांक -
नमस्कार व्याख्या ॥५६३॥
दीप अनुक्रम [१]
चाणके गोल्लविसए चणियग्गामो, तत्थ चगिओ माहगो, सो य सापओ, तस्स घरे साधू ठिता, पुत्तो से जादो सह दाढाहिं
परिणामितेण साधूण पाएसु पाडिओ, तेहि भणित-राया होहितित्ति, तेण चितिय-मा दोग्गतिं जाइस्सइत्ति दंता घडा, पुणोचि आयरियाण| ट्र कहितं, तेहिं भणितं-किं कन्जतु, एताहेवि बिंबंतरितो भविस्सतित्ति, उम्मुकबालभावेण चोइस बिज्जाठाणाणि आगमियाणि,
सोवि सावओ संतुडो, एगाओ भद्दमाहणाओ आणिया भज्जा से, अण्णदा कम्ही कोतुए भज्जा से मातिघरं गता, केति भगति| भातिविवाहे गता, तीसे य भइणी अण्णेसि खद्धादागियाणं दिल्लिगाओ, ता अलंकितभूसिताओ आगताओ, सबो परिजगो ताहिं समं लपति, सा एगते अच्छति, तीसे अद्धिती जाता, घरं आगता, अद्धितिलद्धा अच्छति, णिबंधे सिदू, तेण चिंतिय-णदो पाडलिपुत्ते देति तत्थ बच्चामि, गतो, कत्तियपुष्णिमाए पुधमत्थे आसणे पढमे णिविट्ठो, तं च तस्स सालियातस्स राउठस्स | सता ठविज्जति, सिद्धपुत्तो य णंदेण सम तत्व आगतो भगति-एस बंभगों दवंसस्स छायं अकमिऊग ठितो, दासीए भणितो| भगवं! विविए आसणे णिवसाहित्ति, अस्विति विविए आसणे कुंडिय ठोति, एवं ततिए दंडग, चउत्थे मत्तियं, पंचमे जण्यो
वइयं, धिट्टोत्ति निच्छूढो, पादो पढमा उक्खित्तो, भणति य-कोशन भृत्यैव निबदमूल, पुत्रैध मिष विवृद्धशाखम् । उत्पाव्य | नंदं परिवर्तयामि, हठो दुर्म वायुरियोग्रवेगः ॥१॥णिग्गतो, पुरिसं मग्गति, सुतं च णेणं वितरितो राया होहामित्ति, नंदस्स II मोरपोसगा, तेसि गामं गतो परिवायलिगणं, तेसि महतरस्स धीताए चंदपीयने डोहलो जातो, सो समुदाणेतो गतो, ताणितं ॥५३३॥
पुच्छंति, जदि ममं दारगं देह तो णं पाएमि चंद, पडिसुणेति, पडमंडयो कतो, तदिवसं पुणिमा, मज्ले छिद्द, मज्झण्हं गते हा चंदे सब्बरसालूहिं दब्वेहिं संजोएत्ता आसण थाले भरित कर्त, सद्दाविता, पेक्षति पिपति य, उपरि पुरिसो उच्छाडेति, अब
(272)