________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९४९-९५१/९४९-९५१], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
नमस्कार
भ्याख्याया
सूत्रांक
॥५५८॥
-1
दीप अनुक्रम [१]
याओ गहियाओ, वाणियओ गओ, रडतओ हितो, एवमादिगाओ बहुगाओ अभयम्मि पारिणामियाओ बुद्धीओ। सेहित्ति कट्ठो 8 परिणामिणाम सेट्ठी एगत्थ णगरे वसति, तस्स ण वज्जा णाम भज्जा, तस्स णेब्बइल्लो देवसम्मो बंभणो, सेट्ठी दिसाजचाए गतो, मज्जा से तेण समं संपलग्गा, तस्स य घरे तिष्णि य पक्खी-सूयओ मयणसालिया कुक्कुडओ, सो ताणि अप्पाहेत्ता गतो, सो धिज्जा-12 तिओ रति अतीति, मयणसालिया भणति-को ताया ण बीहेति, सूयओ वारेति- जो अतियाए दयितो अम्हंपि पियल्लओ होति, सा मयणसलाइया अणथितासिता धिज्जातित परिस्सवति, तीए मारिया, सूयओ ण मारिओ, तीसे पुत्तो लेहसालाए पढति, अण्णदा तस्स (घर) साधुणो भिखस्स अतिगता, तं कुक्कुडगं पेच्छितूण एगो भणति-जो एयरस सीसं खाइ सो राया हातिांत, तं तेण धिज्जातिएणं किहवि अंतरिएणं सुत, अविरतियं मणति-मारेहि जाय खामि, सा भणति. अण्णं आणिज्जतु मा पुत्तभंडं व संवहितं, णिबंधे मारिओ जाब ण्हाउं गतो, ताव सो दारओ लेहसालाओ आगतो, तं च मंस सिज्झति, सो रोवति, तस्स सीसं दिणे, इतरो आगतो, भाणए. छुढं, सीसं मग्गति, भणति- चेडस्स दिणं, सो रुट्ठो भणति- मए एतस्स कब्जे मारावितो, पच्छा भणति- जति पर एतस्स दारगस्स सोस खातज्जा तो कृतं होज्ज, णिबंधे वासिता, दासीए सुतं, सा तं दारगं ततो चेव घेतृण पलाया, अण्णं णगरं गताणि, तत्थ राया मरति, आसेण परिक्खितो, सो तत्थ राया जातो। इयरोवि सेट्ठी | आगतो जाव सडितपडितं पासति, सा पुच्छिता- ण कहेति, सुएण पंजरमुक्केण कहितो भणाइसंबंधो, सो तहेव चिंतेति, अहं एतीसे कतेण, एसा पुण एवंति पव्यतितो, इतराणिवि तं चेव णगर आगताणि सव्वं गहाय, अण्णदा विहरतो सो साधू तत्थ गतो, तीए पच्चभिण्णातो, भिक्खेण समं मासगा दिण्णा, पच्छा कवित, गहितो, रायाए मूलं नीतो, धातीए णातो, इतरााणि
(267)