________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९४४/९४४-९४७], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सूत्रांक
॥५५७
-1
दीप अनुक्रम [१]
नमस्कार साभिस्स तं दूसं धीयारेणं कारितं । वई अमवेतूण देवकुलरथाण पमाणं जाणति । घडगारो पमाणेण मट्टितं गण्दति भाणस्सवि,
परिणामिव्याख्यायामाणं अमविचा करेति । चित्तकारी पच्छा अमवेतूणं पमाणजुनं करेति, तत्तिय या वणयं करेति जत्तिएणं समप्पति ।। कम्मया ।
का समत्ता॥
इदाणि परिणामिता, परिणामनिष्पन्ना पारिणामिता, मनसो परिणामात्. वयसश्च, सा य एवंविधा
अणुमाणहेतु।९-६२ ।। ९४८ ॥ अणुमाणहेतुदिट्ठतेहिं साध्यमर्थ साधितीति अणुमाणहेतुदिद्वंतसाधिगा, तत्थ अणुमाणं 51 अविणाभावणिच्छियातो लिंगातो लिंगिणाणं, हेतू कारणं उवाओ, दिदुतो साधम्मेण वैधम्मेण य, एतेहिं जो जेण साध्यो अत्यातली | तेण साधेति या सा तथा. वयविपाकेण य परिणामो जीए सा तथा, जथा जथा वयो विपच्चति तथा तथा विपरिणमितित्ति जं भणि|तं, फलं णिदंसेति 'उभयोलोगफलवती' पुथ्वं वणितं, अहवा हियणिस्सेयसफलवती, कायहिता भवति, ण सुखा आवाते हैं जहा कटुकरोहिणी चेवमायोज्जामिति ॥ तसे इमाणि णिदरिसणाई
___अभए॥९-६३ ।। ९४९।। खमए ।। ९-६४ ॥९५०॥ चलणाहण० ॥९-६५॥ ९५१ ।। अभयस्स कहं पारि-12 दणामिया बुद्धी, जदा पज्जोतो गतो, रायगिह रोहितं, तदा अभएणं खंधावारणिवेसजाणएणं पुव्वं णिक्खंता कूडरूवगा है। धूमिया, कहियं च से जथा भेदिता खंधारा, दावितेसु नट्ठो, एस वा, अहवा जाहे गणियाहि कपडेण णीयो बद्धो ताव तोसिओ ||५५७॥ | चत्तारि बरा, चितियं चाणेणं- मायावेमि अप्पाणं, बरो मग्गिओ- अग्गी अतीमित्ति मुक्को, ताहे मणति- अहं तुर्म छलेण आ-A |णितो, अहं पुण दिवसतो पज्जोतो हरतिचि कंदतं नगरमोण नेमि, गतो.रायुगिहुं, दामो उम्मत्तओ कतो, गणियाओ दारि-४
करलSECRECleso
(266)