SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९४४/९४४-९४७], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत सूत्रांक ॥५५७ -1 दीप अनुक्रम [१] नमस्कार साभिस्स तं दूसं धीयारेणं कारितं । वई अमवेतूण देवकुलरथाण पमाणं जाणति । घडगारो पमाणेण मट्टितं गण्दति भाणस्सवि, परिणामिव्याख्यायामाणं अमविचा करेति । चित्तकारी पच्छा अमवेतूणं पमाणजुनं करेति, तत्तिय या वणयं करेति जत्तिएणं समप्पति ।। कम्मया । का समत्ता॥ इदाणि परिणामिता, परिणामनिष्पन्ना पारिणामिता, मनसो परिणामात्. वयसश्च, सा य एवंविधा अणुमाणहेतु।९-६२ ।। ९४८ ॥ अणुमाणहेतुदिट्ठतेहिं साध्यमर्थ साधितीति अणुमाणहेतुदिद्वंतसाधिगा, तत्थ अणुमाणं 51 अविणाभावणिच्छियातो लिंगातो लिंगिणाणं, हेतू कारणं उवाओ, दिदुतो साधम्मेण वैधम्मेण य, एतेहिं जो जेण साध्यो अत्यातली | तेण साधेति या सा तथा. वयविपाकेण य परिणामो जीए सा तथा, जथा जथा वयो विपच्चति तथा तथा विपरिणमितित्ति जं भणि|तं, फलं णिदंसेति 'उभयोलोगफलवती' पुथ्वं वणितं, अहवा हियणिस्सेयसफलवती, कायहिता भवति, ण सुखा आवाते हैं जहा कटुकरोहिणी चेवमायोज्जामिति ॥ तसे इमाणि णिदरिसणाई ___अभए॥९-६३ ।। ९४९।। खमए ।। ९-६४ ॥९५०॥ चलणाहण० ॥९-६५॥ ९५१ ।। अभयस्स कहं पारि-12 दणामिया बुद्धी, जदा पज्जोतो गतो, रायगिह रोहितं, तदा अभएणं खंधावारणिवेसजाणएणं पुव्वं णिक्खंता कूडरूवगा है। धूमिया, कहियं च से जथा भेदिता खंधारा, दावितेसु नट्ठो, एस वा, अहवा जाहे गणियाहि कपडेण णीयो बद्धो ताव तोसिओ ||५५७॥ | चत्तारि बरा, चितियं चाणेणं- मायावेमि अप्पाणं, बरो मग्गिओ- अग्गी अतीमित्ति मुक्को, ताहे मणति- अहं तुर्म छलेण आ-A |णितो, अहं पुण दिवसतो पज्जोतो हरतिचि कंदतं नगरमोण नेमि, गतो.रायुगिहुं, दामो उम्मत्तओ कतो, गणियाओ दारि-४ करलSECRECleso (266)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy