________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९४४/९४४-९४७], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सूत्रांक
दीप अनुक्रम [१]
नमस्कार पाडितो आसण, सो पलाओ, तेण मणितो- आणानि, तेण मम्मे आहतो, मतो, तेणवि लतितो, विगालोति णगरस्स बाहिरियाए31 कर्मजाव्याख्यायां
| बुत्था, तत्थ लोमंधिया सुत्ता, इमेवि तहि चेव, सो चितेति-जावज्जीवं बंधणे करिस्सामि, वर मे अप्पा उब्बद्धो, तेसु सुत्तेसु डण्डि- बुद्धिः ॥५५६॥ खंडेण तम्मि बडरुक्खे अप्पाणं उक्कलबेति, तं दुबलं, तुट्टतेण पडतेण लोमथितमहत्चरी मारितो, तेहिवि गहितो, पभाते
६ करणं णीतो, तेहिवि कहितं जथावत्तं, सो पुच्छितो भणति आमंति, कुमारामन्चो भणेति- तुम बलिदे देहि, एतस्स अच्छीणि
उक्कमंतु, वितिओ भणितो- एतस्स आसं देतु, तुज्झ जीहा उक्झमतु, इतरे भणिया-स हेट्ठा होतु तुब्भं एगो उबंधतु, णिपडिभोगोत्ति मंतणा कातुं मुक्को । घेणतिया गता।
कम्मया णाम कर्माज्जाता कर्मजा, सा 'उवयोगदिवसारा' उवयुज्जत इत्युपयोगो, उवयोगन यासां दृष्टो सारा सा भवVाति उपयागदृष्टसारा, सारो नाम सद्भावा, निष्ठेत्यर्थः, कर्मप्रसंगो नाम अभिक्खयोगा, परिघोलणा णाम सहावपरिमग्गण,त.
ण विसाला फलवती हवति बुद्धी, ताए फलं साहुक्कारो, साधु सोभणं कतति । एगेणं चोरेण खत्तं पउमागारेण छिण्णं, सो जणचातं णिसामेति, करिसओ भणति- कि सिक्सितस्स दुक्कर, चोरेण सुतं, पुच्छितो, गंतूण छुरियं अंछितूण भणति-मारेमि, तेण षडयं पत्थरेत्ता वीहियाणं मुट्ठी भरितो, भणति- किं परंमुहा वडंतु ? आरंमुहा ?, पासिल्लया, तहेब कतं, तुट्ठो। कोलितो । 1५५६॥ | मट्ठीणा गहाय तंतू जाणति-एत्तियाएहिं कण्डएहिं बुणिहितित्ति । डोए बहुति जाणति-एत्तियं माहिति । मोत्तियं आयणितो आगासे ओक्खिवित्ता तथा णिक्विवति जथा कालवाले पडति । घते सगडे संतओ जदि रुग्चति कुण्डिताए णालए छुभति धारं । पवओ आगासे ताणि करणाणि करति । तुंणाओ पुब्बं थुल्लाणि पच्छा जहा ण णज्जति मूबीए, तत्तियं गेण्हति जत्तिएण समप्पत्ति, जथा
(265)