________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं [-]
मूलं [१] / [गाथा-1
निर्युक्तिः ९४४९४४-१९४७). आयं [१११...]]]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार व्याख्यायां ।।५५५।।
योगेणं, रधिएण राया आराहितो, दिण्णा, सा धूलमदसामिस्स अभिक्खणं २ गुणे गेण्हति तं ण तथा उपचरति, सो ताए अप्पणी विष्णाण सेतुकामो असेोगवणियभूभीगतेण अंबपिडि च्छोडिता, कण्डपुक्त्रं अण्णोष्णं लाएंतेगे हत्थन्मासं आणेत्ता अडचंदेण छिष्णे गहिया, तं तथावि ण तूसति, भणति किं सिक्खियस्स दुक्करं १, सा भणति पेन्छ ममंति, सिद्धत्थगरासिंमि गच्चिता, सूचीण अग्गयंमि य, कणियारपुप्फपोइयासु, सो आउट्टो, सा भगति ण दुक्करं तोडिय अंबपिंडी, ण दुक्करं णचितु सिक्खियाए। तं दुक्करं तं च महाणुभागं, जं सो मुणी पमयवणं निविडो ॥ १ ॥ सीया साडी दीहं चतणं अवसम्वर्गच कचस्स एक्कं चेच, रायपुता आयरिएणं सिक्खाबिया, दव्बलोभी य सो राया, तं मारेतुं इच्छति, ते दारगा चिंतीत एते अम्हं विज्जा दिण्णा, उवारण णित्थारेमो, जाहे से जेमओ एति ताहे ण्हाणसाडियं मग्गति, ते सुक्खयं भणति अहो सीया साडी, बारमुहं तणं देति, भणति अहो दीहं तणं, पुष्वं कोंचतेणं पदाहिणीकरेंति, तद्दिवसं अपदाहिणी कतो, परिगतं जघा विरताणि, पंथो दीहो सीताणं तं मम कातुं मग्गतिति, पट्ठो ॥ णिव्वोदए, वणियभज्जा चिरपडत्थे पतिम्मि दासीए सम्भावं कहेति - पाहुणगं आणेहित्ति भणिता, ताए पाहुणओ आणियओ, आयसंच से कारियं, रतिं पबेसितो, तिसाइओ णिव्योदगं दिण्णं, मओ, देउलियाए उज्झितो, अहुणा कयकम्मोति ण्हाविया पुच्छिता - केण आउसे कारिणं, तेण भणितं दासीए, सा पहता, ताए कहियं, वाणिगणी पुच्छिया, साहति सम्भावं, तयाविसो गोणसोत, दिट्ठो य ॥ गोणे घोडगरुक्खपडणं च एवं चेव, एगो अकतपुण्णो जं कम्म करेति तं विवज्जति मित्तस्स जाइएहिं बतिछेहिं हलं बाहेति विगाले आणिया, वाडे छूढा, सो य मित्तो से जेमिति, सो लज्जाए ण टुको, तेचि दिडा, णिम्फिडिता वाडाओ, हरिया, गहितो देहिति, राउलं णिज्जति, पढिपणं घोडपूर्ण पुरिसो एति, सो तेण
(264)
वैनयिकी बुद्धिः
॥५५५॥