________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९४०-९४२/९४०-९४३], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार
बुद्धिः
प्रत सूत्रांक -
पवादा पुजा कता,
इच्छाए, एगाए भचारो मओ, वद्भिपउत्तं तं ण उग्गमति, पतिमित्तो भणितो- उग्गमेहि, तेण भणित-मजा तिभागं देहितावनायका व्याख्यायाम
ताए भणित-जं तुम इच्छसि तं ममं देज्जासि, तेण उम्मग्गित, सतं दिणं, सा णेच्छति, ववहारो, आणावितं, दो पुजा कता, ॥५५२॥ कतरं तुम इच्छसि', भणति- बहुं, ताए भणितो- एतं चेव ममं देहित्ति, दवावितो।
सतसहस्सति, एगो परिभट्ठतो, तस्स सतसाहस्सं खोरं,सो भणति- जो मम अपुवं सुणावेति तस्स एतं देमि,अण्णदा एगं| णगरं गतो, तत्थ उग्योसेति, सिद्धत्थपुत्रेण सुतं, भणति- मज्ज्ञ पितुं तुज्झ पिता धारेति अणूणगं सतसहस्सं । जादि सुतपुव्वं दिज्जतु अह ण सुतं खोरयं देहि ॥१॥ जिओ । उप्पत्तिया गता ।
इदानीं बैनयिकी, विनयात् निष्पन्ना वैनयिकी,को विनयः?, गुरुशुश्रूषाविनयादिः,पच्छा सो गुरू तस्य बुद्धिं तस्मिन् शास्त्रे ४. विनयति गमयति प्रापयतीत्यर्थः सा विनयिकी, सा य केवंविहा भवति', उच्यते-भरस्य निस्तरणसमर्था, भरोणाम अतिगुरुकं कज, तस्या धारणी, त्रिवों नाम धर्मार्थकामा, अहया लोगो वेदो समयो, सूर्य अर्थः तदुभयं, एतेसिं पेयालना, पेयालनाला परिज्ञानं अभिगमनमित्यर्थः, उभयोलोगफलवती इमो परो वा, कोई इहलोइओ तीसे फलवतीओ, कोई परे, तत्थिहलोगो सक्कारा दज देति, परलोगे स्वर्गमोक्षी च, कह?, निमित्तं जाणति, अमुगस्थ विहरितव्बंति एवमादि परलोइय, विनयात्समुत्थान | ५५२॥ | यस्याः सा भवति विनयसमुत्था, बुध अवगमे, सा य युद्धी, कई फलवती भवति ।, तत्थ उदाहरणाणि, न शक्यं दृष्टान्तिकोऽर्थों | सदृष्टान्तमन्तरेणोपपादायितुं तेन तीसे इमाण उदाहरणाणि
SANSAR
दीप अनुक्रम [१]
RADIOS
(261)