________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 मूलं [१] / [गाथा-], निर्युक्तिः [९४४/९४४ - ९४७ ],
भाष्यं [ १५१...]
अध्ययनं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार
व्याख्याया ॥५५३॥
मत्ते अत् ॥ ९५८ ॥ ९४४ ॥ निमित्ते, एगस्स सिद्धपुत्तस्स दो सीसगा णिमित्तं सिक्खति, अण्णदा तणकट्ठस्स बच्चेति, तेहिं हत्थियपदा दिट्ठा, एगो भणति हत्थिणियाए पादा, कहं ?, कायएण, सा हत्थिणी काणी, कहं ?, एगपासेण तणाई खइताई, तेण काइएण गावं जथा- इत्थी पुरिसो य विलग्गाणि सोवि जातो, सो य जुन्त्राणत्ति णावो, इत्थणि रुंभित्ता उद्विता, दारओ से भविस्सति जेण दक्खिणपादो गुरु, पोतरता दसि रुक्खे लग्गा नदीतीरे एगए थेरीए पुत्तो पवसितओ, तस्स आगमणं पुच्छिया, तत्थ घडओ भिण्णो, तत्थ य एगो भणति तज्जातेण य तज्जातं, संणिमेण य तण्णिमं । तारूवेण य तारूवं, सरिसं सरिसेण णिदिसे || १ || मतओत्ति परिणामेति चितिओ भणति जाहि बुड्ढे ! सो घरं आगतेलओ, सा गता, दिट्ठो, तुट्ठा, तओ सा जुवलगं रूपए य गहाय आगता, सक्कारिओ, वितिओ भणति मम सम्भावं ण कथेति तेण पुच्छियं, तेहि जथाभूतं कहितं, एगो भणति भूमिजो भूमिं चैव मिलितो, एवं सोवि दारतो, भणितं च- 'तज्जाएण य तज्जातं ० ' सिलोगो । अत्थसत्थे कप्पओ दधिकुंडगउच्छुकलावग एवमादि। लेहे जथा अट्ठारसलिविजाणओ । एवं गणिएवि । अण्ण भणति वट्टेहिं रमंतेण अक्खराणि सिक्खावियाणि गणियाइ य । कूवे खायजाणएणं पमाणं भणितं, जथा एदूरे पाणियंति, तेहिवि खतं, तो वोलीण, तस्स कहिये, पासे आणहद्दत्ति भणिता, धव्वसगसद्देण जलमुट्ठाहियं । आसे, आसवाणियगा बारवतिं गया, सच्चे कुमारा थुल्ला वडे य गण्डंति, वासुदेवेण जो दुब्बलङ्गो लक्खणजुतो सो गहितो । गद्दभे राया तरुणपितो, अण्णत्थ उद्धाहता सिणपछि जारिसे, तिसाए पीडिया, थेरं पुच्छंति, घोसावितं, एगेण पियपुत्त्रेण आणितओ, तेण कहिये, थेरो भणति सुयह गद्दमे, जत्थ गदभा उस्सिति जहिं लुठिंति य तत्थ पाणितं खयं, पीता य । अण्णे भणति उस्सिंघणाएं चैव जलासतं गता ।। लक्खणे पारसविसए
(262)
वैनयिकी बुद्धिः
॥५५३॥