________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [५२०-५२१/५२०-५२१], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्रांक
दीप अनुक्रम
श्री कोणेणं, खिचओ एलुगं चिक्खंभइत्ता, कालो नियत्तेसु भिक्खायरेसु, भावतो जदि रायधूया दासत्तर्ण पत्ता णियलबद्धा मुंडि- कुलमाषाआवश्यक यसिरा रोयमाणी अन्भचट्ठिया, एवं कप्पति, सेसं ण कप्पति, कालो य पोसबहुलपाडिवओ । एवं अभिग्गघत्तण कोचूणा
| संबीए अच्छति, दिवसे दिवसे य भिक्खायरियं फासेति, किं निमित्त !, बावीसं परिसहा भिक्खायरियाए उदिज्जात, एवं 14
वीर नियुक्ती
चचारि मासे कोसंबीए हिंडति, ताहे णदाए घरमणुपविट्ठो, नाते सामी जातो, ताए परेण आदरेण भिक्खा णीणिता, सा
मी विनिग्गतो, सा अधितिं पकता, ताहे दासीओ भणंति-एस देवज्जओ दिवे दिवे एत्थ एति, ताहे ताए णातं॥३१७॥
लणं भगवतो कोति अभिग्गहो, ताहे निरायं चेव अद्धिती जाया। सुगुत्तो अमच्चो आगतो, ताहे सो पुच्छति, भणति| किं अद्धिति करेसि?, ताए से कहित, भणति-कि अम्हं अमच्चत्तणेण, एरिचरं कालं सामी भिक्खं ण लभति, किं च
ते विनाणेण? जदि एतं अभिग्गहं ण जाणसि, तेण सा आसासिता, कल्ले समाणे दिवसे जहा लभति तहा करेमि । एताए BI कहाए बद्माणीए विजया णाम पडिहारी मिगावतीए सतिया, सा केणवि कारणेण आगता, सा तं उल्लावं सोऊण। मिगावतीए साहति, मिगावतीवितं सोउणं महता दुक्खेण अभिभृता, सा चेडगधूता, अतीय अद्धिति पकया, राया य आगतो पुच्छति, भणति किं तुज्या रज्जेण मए वा, एवं सामिस्स एवतियं काल हिंडतस्स अभिग्गहो ण णज्जति, ण वा जाणास एत्थ विहरत, तेण आसासिता, तहा करोमि जहा कल्ले लभति, ताहे सुगुचं अमच्चं सद्दावेति अंबाडति य, R ३१७॥ जहा तुम सामि आगतं ण जाणसि, अज्ज किर चउत्थो मासो हिंडंतस्स, ताहे तच्चावादी सदावितो, ताहे सो पुच्छति | सयाणिएणं-तुज्यं धम्मसत्थे सबपासंडाणं आयारा आमता, ते तुम साहह, इमोवि भणितो-तुम बुद्धिबलिओ साह, ते भणति
।
(26)