________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [५१८/५१८], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
HEIGE
सज्जूरी।
॥३१६॥
श्री 8 जणओ य महिमं करति ।
विशाल्यादौ आवश्यकता
वेसालि भूपर्णदो चमरुप्पाओ य सुसुमारपुरे । भोगपुरसिदिकंग माहिदो यत्तिओ कुणति ।। ४-६०५१८॥ हा बिहार चूर्णी उपोद्घातात
ततो निग्गतो वेसालिं एति, तत्थ भृताणंदो पिय पुच्छति, णाण च वागरेति । पच्छा सुमुमारपुरं पति, तत्थ चमरो उप्पतति नियुक्ती 18| जहा पण्णत्तीए, पच्छा भोगपुरं एति, तन्ध माहिंदो णाम खत्तिो सामि दट्टण सिदिकंदपण आहणामिति पधाइतो, सिदि
वारण सणंकुमारो दिग्गामे य पिउसहा वंदे । मंदियगामे गोवो वित्तासणयं च देविंदो ॥४-६२ । ५१९॥
एत्थंतरा सणंकुमारो गति, तेण धाडितो तासितो य, पियं च पुच्छति, ततो गंदिग्गामं गतो, तन्य पदी नाम भगवतो पितुमिनो, सो महेति । ततो मेंढियं एति, ताथ गोवो जहा कंभारगामे, तत्थेव सक्केण तासिनो वालरज्जुएणं आहणेतो कोसंबीए मयाणिउ अभिग्गहो पोमबहुल पाडिवए। चाउम्मास मिगावति विजय सुगुत्तो य गंदा य||४-६३ । ५२०॥ तचावादी चंपा दधिवाहण वसुमती वितियणामा । धण धवण मूलालोयण संपुल दाण य पबज्जा ॥४-६४।५२१॥
ततो कोसंघि गतो। तत्थ य सयाणिओ गया, तस्स मिगावती देवी, तच्चारादी णाम धम्मपाओ, सुगुत्तो अमच्चो,५॥३१६।। गंदा में महिला, सा समणोवामिया, मा माडित्ति मिगावतीए बयंमिया, तन्थेब णगरे धणावही मेट्टी, तम्म मूला भारिया. जाएवं ने मकम्मसंपउत्ता अच्छति । सामी य इमं पता अभिग्गह अभिगण्डति, चउविहं-दव्यतो ४, दबतो-कमासे सुप्प
दीप अनुक्रम
भगवंत महावीरस्य विशिष्ट अभिग्रह एवं चंदनबालाया: वृतान्त कथयते
(25)