________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं - गाथा-], नियुक्ति : [५१५-५१६/५१५-५१६], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
आवश्यक
KAGES
उपादधाता
दीप अनुक्रम
आलभिय हरि पियपुच्छ जितउवसग्गात धोवमवससं । हरिसह सेयवि सावधि खंदपतिमा यसको उ ॥ आलभि(आलभियाए हरि विज् जिणस्स भत्तीए वन्दओ गइ। भगवं पिअपुच्छा जियउत्सग्गत्ति थेवमयसंसं ॥५१५॥ 1 कादी
हरिसह सेयषिपाए सावधी बंधपडिम सको य । ओयरिङ पडिमाए लोगो आउदिओ चंदे ।। ५१६ ।। (इत्येवं श्री नियुको |गाथाद्वयं हारिभद्रीयवृत्तिगतं)
ततो आलभियं गतो, तत्थ हरिविज्जुकुमारिंदो एति, ताहे सो वंदित्ता भगवतो माहिम काऊण भणति-भगवं! पियं पुच्छामि, णिच्छिन्ना उबसग्गा, बहुं गतं थोषयं अवसेस, अचिरेण ते कालेण केवलणाणं उप्पज्जिहिति । ततो सेयावयं गतो, तत्थ हरिस्सहो पियं पुच्छओ एति, ततो सावरियं गतो, बाहिं पाडमं ठितो, तत्थ य लोगो खंदपडिमाए महिमं करति, सको ओहिं पउंजति, जाब पेच्छह खंदपडिमाए पूर्य, सामि गाढायंतित्ति, ओतिनो, सा य अलंकिता रहं बिलग्गिाहीतीत्ति, सक्को य आगतो, तं पडिम अणुपविट्ठो, ताहे पच्चकमिता, लोगो तुट्ठो देवो सयमेव रहे विलग्गतिति, जाव सामी गंतूणं वंदति, ताहे लोगो आउट्टो, एस | देवेदेवोत्ति महिमं करेंति जाब अच्छितो।
कोसंबी चंदसूरोतरणं वाणारसीय सक्को उ । रायगिहे ईसाणो महिला जणओ य धरणो य ॥ ४-६०५१७॥
ताहे सामी कोसंचिं गतो, तत्थ चंदबरा सविमाणा महिमं करेंति, पियं च पुच्छंति, चाणारसीय सक्को पियं च पुच्छति, 31॥३१५।। हरायगिद्दे ईसाणो पिर्य पुच्छति, महिलाए यासारत्तो एक्कारसमो, चाउम्मासखमणं करेति, तत्थ धरणो आगतो पियं पुच्छओ, |
CAC4
(24)