________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९४० - ९४२ / ९४०-९४३],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां ॥५४७॥
सत्ताए दोहलो देवलोगचुयस्स अभयं सुणेज्जामि, वाणितो दव्यं गहाय उबडितो रण्णो, रण्णा गहियं, उग्धोसावियं पुत्तो जातो, अभयोति णामं कर्त, पुच्छति मम पिता कर्हिति १, ताए कहितं भणति वच्चामोति, सत्थेण समं बच्चति, रायगिहस्स बहिया ठिता, णगरगवेसतो गतो, राया मंती भग्गति, सुक्ककूवे खुट्टगं पाडियं, जो गेण्हति हत्थेणं तडे ठितो तस्स राया बिचि देवि, अभएण दिडं, आहतं छाणेणं, सुक्के पाणियं मुक्कं, तडे संतरण गहियं, रण्णो समीवं णीतो, पृच्छति तुमं को, भगति तुम्ह पुत्तोति, किह वा किंवा १, सव्वं पडिकहिये, तुट्टो उच्छंगे कतो, माता पवेसिज्जती मंडति, तेण वारिया, अमच्यो जातो ।
पडे, दो जणा व्हायंति, एगस्स दढो पडो, एगस्स जुण्णो, जुण्णइतो दढं गहाय पट्टिओ, इतरो मग्गति, सो ण देति, ववहारो, महिलाओवि कंताविताओ, दिण्णो अस्स जो, अण्णे भणति सीसाणि ओलिहिताणि, एगस्स उष्णपडओ पीयस्स सोत्तिओ ।
सरडो, सण्णं वोसिरंतस्स सरडा मंडती, एगो तस्स अधिङ्काणस्स हेट्ठा बिलं पविडो, पुच्छिण छिक्को, घरं गतो, अद्धितीए दुब्बलो जातो, बेज्जो पुच्छितो भणति जदि सतं देह, दिण्णं, तेण घडए सरडो छूढो लक्खाए विलेपित्ता, विरेषणं दिण्णं, बोसिरियं, सरडो कप्परे दिट्ठो, लड्डीहूतो ॥ वितिओ सरडो, भिक्खुणा खुट्टओ पुच्छितो (भणति) एस सरडो किं सीसं चालेह, तेण भणित- तुमं जोएति किं भिक्खु भिक्खुणिति ।।
कागे, तच्चणिएण खुट्टओ पुच्छितो अरहंताः सर्वज्ञाः १, बाढं, तो कित्तिया इहं कागा? सहि कागसहस्साई इहयं विष्णात डे परिवर्तति । जदि ऊणमा पवसिता अन्मधिता तत्थ पाहुणगा ॥ १ ॥ वितिओ मिहिम्मि दिट्ठे महिलं परिक्खति- रहस्
(256)
औत्पाति की बुद्धिः
1148011