________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९२४/९२४-९३९], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सुत्रांक
-
दीप अनुक्रम [१]
नमस्कार सजती गहिया, संघसमवाए कए एगेण मंतसिद्धेण रायंगाणि थंभा अच्छंति ते अभिमंतिता खडखडेंति, पासखंभावि य चलिया, लायागागमाव्याख्यायां ५ तेण भीएण मुक्का, संघो य खामितो ॥ ..
भिप्रा
यसिद्धाः ॥५४३॥
31 जोगसिद्धो आभीरविसए कण्हाए बेण्णाए य अंतरदीवए तावसा, एगो पायलेवेणं पाणिए चकमति एति जाति य द लोगो आउट्टो, सङ्का हीलिजंति, अज्जसमिता बहरसामिस्स मातुलगा विहरंता आगता, सड्ढा उबडिता अकिरियत्ति, आयरिया मेच्छंति, भणति- किं अज्जो! ण ठाह , एस जोगण केणवि मक्खेति, तेहिं अट्ठपद लद्धं, आणितो अम्हे दाणं देमोत्ति, अह सो सावओ भणति- भगवं ! पादा धोव्वंतु, अम्हे अणुग्गहिया होमो, तस्स अणिच्छंतस्स पादा पाउयाओ य सोइयाओ, गतो, पाणिते बुडो, उकढिकलकलो कतो, एवं डंभएहि लोगो खज्जतिनि, आयरिया णिग्गता, णदी भणिता- अहं पुत्ता ! पुरिम कूलं जामि, दोवि तडा मिलिता, गता आयरिया, ते तावसा पब्बइता, बंमदीवगवत्थव्वत्ती बंभदीवगा जाता ॥
आगमो चोदस पुल्या पिट्ठ पत्ता जाव सयंभुरमणेविज मच्छओ करेति तपि जाणति।
अत्यसिद्धो ममणवणिओ, जचाए जो बारसवारे समुई जाति, अहबा जहा तुंडिएणं जले गहुँ जले मग्गिज्जतिचि सतसाहस्सीओ वाराओ भिष्णाओ, परिहीणो, सयणिज्जेहिं दिज्जमाणेवि णेच्छति, पेडएणं लोग उचारेति, देवता उपसंता, सव्वं । | दिणं, भणितो- अण्णपि देमि, सो भणति-जो मम णामेण मुयति सो अविग्घेणं एतु ।
इदाणि अभिप्पायसिद्धो, अमिप्पाओ णाम बुद्धीए पज्जाओ, अभिप्यायोचि वा बुद्धिति वा एगहुँ, स च अभिप्रायश्चतुर्विधः
WERACK RECRACTREAES
SESSIOSEKAISE
(252)