________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [ १५१...]
अध्ययनं [], मूल [१] / [ गाथा-], निर्युक्ति: [ ९४० - ९४२ / ९४०-९४३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां
॥५४४॥
उप्पत्तिया वैनयिकी कर्मजा पारिणामिकी, एसा चतुव्विधा बुद्धी, पंचमा नास्ति । योऽथों येन भावेन उत्पत्तुकामः तमर्थ तद्देव अनुगच्छति, अवबुध्यतीत्यर्थः सोऽर्थोऽपूर्व अदृष्टः अश्रुतः अविदितः अविचालितः तस्मिन्नेव समये तमर्थ गृह्णाति तस्य फलं अव्याहतं ण यण्णधा भवति, एवंविधा उप्पत्तिया, सा जहा उप्पज्जति तथा इमाणि उदाहरणाणि भण्णंति
भरहसिलपण० ।। ९-५४ ।। ९४० ।। उज्जेणी नगरी जणवए अवंतीए, तत्थ गडाणं गामो, तत्थ एगस्स णडस्स भज्जा मता, तस्स य पुसो डहरओ, ते अन्ना आणिता, सा तस्स दारगस्स ण बद्धति, तेण दारएण भणियं ममं लठ्ठे न वट्टसि, तहा ते करेमि जहा मम पादेसु पडिसित्ति, तेण रतिं पिता सहसा भणितो- एस गोहोति, तेण णायं महिला विणइति सिढिलो रागो जातो, सा भणति मा पुत्त ! एवं करेहि, तेण भणितं न लठ्ठे बट्टसि, भणति-बट्टेहामि, अहंपि लठ्ठे करहामि, सा वट्टितुमारद्धा, अण्णदा छाहा चैव एस गोहेति २ भाणचा कहेति, पुड्डो छाहिं दरिसेति, ततो पिया से लज्जितो सोषि एवंविधोत्ति, तीसे घणं रागो जातो, सोचि अविसंभितो पिताए समं जेमेति । अण्णदा पिताए समं उज्जेणि गतो, दिट्ठा णगरि, णिग्गता पिता पुत्तो, पिता पुणोवि अतिगतो किंपि ठावितगं विस्सरियंति, सो सिप्पाए नदीए पुलिणे नगरं सच्च आलिहति, तेण णगरी सचच्चरा लिहिया, ततो राया एति, तेण राया वारितो, भणितो-मा राउलमज्झेणं एहिति, रण्णा कोतुहल्लेणं पुच्छितो, सचच्चरा सब्वा कहिया, रण्णा भणितो कहिं वससित्ति ?, तेण भणितं अमुगगामे, पिया से आगतो, ते गता, रायाए व एगुणगाणि पंच मंतिसताणि, एगं मग्गति, जो य सव्यप्पहाणो होज्जति, चितियं-एस होज्जत्ति, तस्स परिक्खणणिमित्तं इमाणि सतिसिलमिंदकुक्कुडतिलयालुयहत्थि अगडवणसंडे । परमन्नपत्तलैंडगखाइला पंथ पियरो य ।। ९४१ ।।
(253)
औत्पाचि की बुद्धिः
॥५४४॥