________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९२४/९२४-९३९], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
व्याख्याया
COMSAK
दीप अनुक्रम [१]
नमस्कार
|| विज्जातित्थयरो, सो त भाइणेज्जं ठवेत्ता पडिव्यायओवादे पराजितो,(सा परि०)अद्धीइए कालगतो, गुडसत्थे गगरे बडकरओ वाणम-18/ विद्यासिद्धः
दतरो जातो, तेण तत्थ सच्चे साहुणो परद्धा, तं सुणेत्ता अज्जखउडा तहिं गता, तेण जातितुं तस्स को उवाहणाओ ओलतियाओ, ५४२॥ देवकुलिओ आगतो पेच्छति, गती लोग पेतूण आगतो, ते जतो जतो उग्धाति तओ २ अधिद्वाण, णगरे कहितं, तेहिवि तहेब
दिई, कट्ठलट्ठीहिं पहता, ते य रायकुले संकति, मुक्का, पविट्ठो बट्टकरओ, अण्णाणि य वाणमंतराणि पच्छतो सपडिमाणि | गच्छंति, लोगो पायचडितो विष्णवेति-मुबाहिति, सो य अण्णतो विप्परिणामेति, सो चिताति-आयरिओ ण सकति मोयावेतुति, तस्स देवकुले महाविस्सदा दो दोणीओ महतिमहालियाओ पाहाणमतीओ, सो य वाणमंतराणि खडखडावेंताणि, पच्छओर सपडिमाणि हिंडंति, जणेण विण्णवितो, ताणि मुक्काणि, दोणीवि आरतो आणेत्ता छड्डिया, मम सरिसो णेहितित्ति, मुक्को ।। इतो य जत्थ भाइणेज्जो ठवितो सो आहारगिध्धो भरुअच्छे तच्चण्णिओ जातो, अयःपात्राणि आगासणं उवासगाण घरेसु भरियाणि एंति, लोगो तंमुहो बहुगो जातो, संघेणं अज्जखतुडाणं पेसितं, आगतो, अक्वायं-एरिसी अकिरियत्ति उहिता, तेसिंग कप्पराणं अग्गतो मत्तओ सेतण बत्येण अच्छाइओ जाति, टोप्परिया गता सव्वपधाणिया, आसणे ठिया, अण्णस्थ कया, कयाइ पुणो पुणो पंति भरिया आगता, आयरिएहिं अंतरा पाहाणो ठवितो सवाणि भिण्णाणि, सोवि चेल्लओ भीतो गट्ठो, आयरिया
तत्थ गता, तच्चणिया भणंति-एहि बुद्धस्स पादेहि पडाहित्ति, आयरिएहिं भणित-एहि पुत्ता ! सुद्धोदणसुता बंद मर्म, बुद्धो दणिग्गतो, पादेसु पडितो, तत्थ धूभो बारे, सोवि भणतितो-एहि पाएहिं पडाहिचि, सोवि पडितो, उद्वेहित्ति भणितो अद्धोणओ
|ठितो, एवं अच्छहत्ति भणितो ठितो, पासल्लिगो ठितो, सो णियंठणामितो णामेण संजातो।। मंतसिद्धी एगंमि नगरे रायाणएण
(251)