________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९२४/९२४-९३९], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सूत्रांक
दीप अनुक्रम [१]
नमस्कार इतो य सोपारए दुम्भिक्खं जातं, कोकासो उज्जणि गतो, किह राय जाणावेमित्ति कबोतेहि गंधसालिं अवहरेति, कोट्ठाकाव्याख्यायरिएणं कहिय, मग्गंतेणं दिट्ठो, आणितो, रण्णा जातो, वित्ती दिण्णा, गरुडो कतो, सो राया तेण कोक्कासेण देवीए य समं हिंडति,
हा शिल्प
M सिद्धा ॥५४॥
पूजा स ण णमांत ते भणति-अहं आगासेण आगतो मारेमि, सब्वे बसमाणिया, ते देवि सेसिगाओ पुच्छति जतो हिंडात, एगाए IXI *बच्चंतस्स एसा णियत्तणखीलिया गहिया, गतो, णियत्तणवेलाए जातं, कलिंगे इस तला पक्खो भग्गो, तस्थ पडितो, णगरं |
गतो, तस्स रहकारो रहं णिम्मवेति, एग चकं णिम्मवियं, एगस्स सव्वं घडिएल्लियं, किंचि किंचि णवि, ततो सो उवगरणाणि | मग्गति, तेणं भणियं जाच घरातो आणे मि, इमाणि राउलाओ ण लम्भंति निकालिऊण, सो गतो, इमेण तावेवं संघातियं उर्द्ध | |कतं जाति, अफिडियं पडिणियत्तति, पच्छामुहयपि ण पडति, इतरस्स सब्वयं जाति अफिडियं पडति, सो आगतो जाव तं णिम्मात पेच्छति, अवक्खेवणं गतो, रणो कहियं जहा कोकासो आगतो, तस्स पलणं सब्बरायाणगा तेणं बसमाणीया, सो | गहितो, तेण हम्मंतण अक्खायं, ताहे सह देवीय राया गहितो, भत्तं राधीयं, णागरेहि अयसभीतेहिं कागपिंडिया पवत्तिया, |कोकासो भणिओ-मम पुत्तस्स सत्तभूमिग पासाद करेहि, मम य मज्झे, तो सवरायाणए आणावेस्सामि, तेण णिम्मवितो, कागवण्णपुत्तस्स सउणगजंत कातूंण लेहो विसज्जितो, एहि जाव अहं एते मारेमि. तो इमं पियं च ममं च मोएहिसित्ति दिवसो दिनो, पासार्य सपुतओ राया विलहतो, खीलिया आहता, संपुडो जातो, सपुत्ततो मतो, कागवण्णपुत्तेणवितं णगरं गहितं, पिता INT५४१| य कोकासो पमोइया, अण्णे भणति-कोकासेण णिबिण्णएणं अप्पा तत्थेव मारितो । एस सिप्पसिद्धो।
विज्जासिद्धो अज्जखउडो, तेसिं पासादेण विज्जा कण्णाहाडिया, विज्जासिद्धस्स णमोकारेणवि किर विज्जा उपटृति, सो
%ES
(250)