________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९२४/९२४-९३९], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक -
दीप अनुक्रम [१]
नमस्कार गुरुभारवाहित्ति काऊपमेतमाणत्त, रण्णा आमंति पडिसुतं, तेण भणिय-जदि एवं ता ते गुरुतरभारवाही, कई ?, जे सो अवी-131 शिल्पव्याख्यायाः समन्तो अट्ठारससीलंगसहस्साणि भार वहति जो मएवि बोढुं ण पारितोत्ति, धम्मकहा, मो महाराय बुझंति नाम भारा ते पुण
सिद्धा प वु झंति बीसमंतेहिं । सीलभरो वोढ़व्वो जावज्जीवं अविस्सामो ॥ १॥ राया पडिबुद्धो, सो य संवेगं गतो अब्भुट्टितोति । एमो|
कम्मसिद्धोत्ति ॥ शिल्पमाचार्यकं तस्य निष्ठां प्राप्तः २, शिल्पसिद्ध प्रति उदाहरणं, कोकासो सोप्पारए रहकारो, तस्स दासीए लाभणाण जातो दासचेडो, सो पगूढभावेण अच्छति, सो ण जीहामित्ति सो अप्पणो पुत्ते सिक्खावेति, ते मंदबुद्धी ण लएंति,
दासेण सव्वं गहित, सो रहकारो मतो, रायाए दासस्स तं घरं सव्वं दिणं, सो सामी जातो । इतो य पाडलिपुते राया जियस-12 हात्तृत्ति, इतो य उज्जेणीए राया सावगो, तस्स चत्तारि सावगा-एगो महाणसिओ, सो रंधेति, जदि रुव्वति जिमितमत्तं जीरति,
जामेण २-३-४ वा, जदि रुच्चति ण चेव जीरति १ वितियओ अब्भंगेति, सो तेल्लस्स कुलब छुभति, तं चेव पुणो णीणेति २,
ततियओ सेज्जं रयेति, जहा पढमे वा २-३-४ जामे बुज्झति, अहवा सुवती चेव ३, चउत्यो य सिरिघरो कतो, जो तं अतिगतो दकिंचि ण पेच्छति, एते गुणा तेसिं, सो पाडलिपुत्तओ तस्स णगरं रोहति, सावओ चिंतति-किं मम जणक्खएणं कतेगति भत्त
पच्चस्खायं देवलोग गतो, णागरेहिं से णगरं दिण्णं, ते सावगा सदाविता, पुति-कि कम्म, सूतेण अक्खायं, भंडारिएण ४ पवेसिओ, किंचिवि ण णेच्छति, अण्णेण दारेण दंसितं, सेज्जापालेण कहियं, अभंगतेण एकातो पदातो तेल्लं णीणियं, एकातो ण 8 ॥५४॥ | णीणितं, जो मम सरिसो सो णीउत्ति, चत्तारिवि पवतिया । सो तेण तेल्लेण डझंतो कालगो जाओ, काकवण्णो से णाम जायं, पढर्म से जियसत्तुत्ति णामं आसि पश्चात्काकवणे इति ।
15
(249)