________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति : [९२४/९२४-९३९], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
सिद्ध
प्रत सूत्रांक -
दीप अनुक्रम [१]
नमस्कार ग य मरणकाले तेहि कर्ज कीरति, उक्तं पण य तम्मि देसकाले सको बाहरविहो सुतबंधो । सको अणुचिंतेतु धन्तपि समत्थ-I& व्याख्यायाचित्रेण ॥१॥जेण णमोकारो तम्मि देसकाले कीरति तेण सो महत्थो, एवं सो अरहंतणमोकारो सम्बपावाणि पणासेति, जाणि |
नमस्कारे ॥५३९॥ दण्वभावमंगलाणि लोगे लोउत्तरे य एतेसिं पढम मंगलं अरहंतनमोक्कारो।
कर्मसिद्ध इवाणि सिद्धाण णमोकारो, 'राध साध संसिद्धौ' सिद्धः प्राप्तणिष्ठ इत्यनान्तरेण, जो जस्स पार गतो सो सिद्धो भवति, तस्स सिद्धस्स इमो णिक्खेवो चोइसघाणामसिद्धो ठवण. दब्ब० कम्म• सिप्प विज्जा० मंत. जोग. आगम० अर्थ० जना० 3 अभिष्पाए तवे कम्मखयेति य । णामट्ठवणाओं गताओ, दवसिद्धो उस्सेइम संसेइमं उचक्खडं वत्थसिद्धोत्ति, तत्थ उस्सेइमं जथा द्र मिरोलगादि, संसइम जहा तिलादी, उवक्खई जहा पदाणादी, वत्थसिद्धं जं रुक्ने चेव पच्चति, एताणि दब्बाणि णि? पत्ताणि ।
कम्मसिद्धो जो कम्मस्स णि8 गतो, अनाचार्यकं कर्म, तत्थ उदाहरणं--- 3 कोंकणा एगम्मि दुनो समस्स मंड भति विलयति य, ताणं च किर यदि रायावि एति तेण पंथो दातव्यो, तत्थ एगो टू सेंधवओ पुराणो, सो परिभजतो चितेति-तहिं जामि जहिं कम्मेण एस जीवो भज्जति, सुहं ण विंदति, सो तेसिं मिलितो, सोXI
भणति-गंतुकामो कुंदुरुक्खपडिबोहिल्लओ, सिद्धओ भणति-सिद्धियं देहि मम, जे सिद्धयं सिद्धया गता समय, सो य तेसिं भास्व-14 ॥५३९।।
हाणं महत्चरओ सञ्चबई भारं पहति, तेण अण्णदा साधूण मग्गो दिनो, ते रुठ्ठा, राउले कहंति, ते भणंति-अम्हं रायावि मग्गी द्रादेति भारेण दुःखाविज्जन्ताणं, तुम पुण समणगस्स रिकविरिकस्स मग्गं देसि, रण्णा भणिय-दुख मे कतं, तेण भणित-देव! तुमेट्र
(248)