________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति : [९२१/९२१-९२२], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
मस्कार
नमस्कार दीहि, केहिं कीरंतस्स बंदणादिस्स ते अरिहा, उच्यते, देवासुरमणुयाण, अरिहंति पूर्य, जहा सुरुत्तमा, मणुयाण रायाणो उत्तमा, ताणं 3 व्याख्यायाँ टा देवा, देवाणं रिसतो, रिसीणं परमरिसी, ते अरिहंता चेव, अरी च पूर्वोक्ता हता, रज हन्ता, रजः कर्म, रतस्स हंता तेणवि अरि-14 ॥५३८॥
हंता, अरिहंतिवि इमे य शारीरा अतिशया, तथा ते य उप्यण्णा जहा-चारुमुजायमाण सिरिवच्छंकितविसालबच्छाणं । तेलो
कसकयाणं णमोरथु देवाहिदेवाणं ॥ १॥ तस्स णमोकारस्स किं फलं , जं तस्स फलं ते उवरिं सट्ठाणे मणिहिति सउदाहरणं, दापंचण्हषिय सामण्णं पयोयणफलं णमोकारो, इमं पत्तेयफलं पणिज्जति
अरिहंतनमोकारो जीवं मोएड०॥ ९-३७॥ ९२३ ।। भवाणं सहस्सा भवसहस्सा, सोय संसारो, अणतेसु किं भवसहस्सका गहण कत', उच्यते, पसत्थाणि एवं, इतरााण अणताणि, किं सब्वेवि मोयति', ऐति, भावेण जो कीरति सो फलदो जीचं मोतति, द्र अह णवि मोएति तो इमं अचं फलं होति, पुणरवि बोधिलामाए, बोधी णाम संमत्ताहिगमो ।। किं चान्यत्
अरिहंतनमोकारो धण्णाण ॥ ९-३८ ॥ ९२४ ॥ धणेण धण्णो, णाणदसणचरिचाणि घण एतेण धणेण धण्णो, भवखपर्ण करेंताणं, भवक्खयो संसारक्खयो, जदा हिदयं ण मुंचति तदा किं करेति ', विसोत्तियं णिरुमति, दयविसोतिया णिकाकट्ठ, तेण संकरेण पाणिय रुद्ध अण्णतो बच्चति, ते रोवगा सुकीत, एवं भावविसोचिवाचि संसयादी कहत्याणीया पच्छा अपसत्यपाव-1 रुक्खा सुक्खंति, एवं विसोतिय वारेति अरहंतणमोकारो इति । एचमादीहिं गुणेहि महत्थोत्ति वण्णितो, अहवा इमणीय कारणेणं, जहा संमामेमाणो पुरिसो आतुरे कज्जे जाते अजेज्ज अपडिहतं आयुह तेण कज्ज करेति, एवं इमेणवि चोदस पुल्वाणि गहियाणि,
45कर
दीप अनुक्रम [१]
SHOESCANCERICA
॥५३८॥
(247)