________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९१७-९१८/९१७-९२०],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्याया ॥५३७॥
जामे पढमा आगया भणति पडिच्छ, साधू कच्छं बंधेतूणं आसणं कुंमबंधं कातूणं अहोमुहो ठितो चीरवेदेणं, ण सक्कियं, कीसित्ता गता, पुच्छंति केरिसो ?, सा भइ- अण्णो मणूसो नत्थि, एवं चत्तारि जामे कीसितूणं गयाओ, पच्छा एगतो मिलियाओ साहंति, उवसंताओ सीओ जाताओ ॥ तेरिच्छा चउन्विहा भएण सुणगादी दसेज्जा, पदोसा चंडकोसिओ मक्कडादि वा आहारहेड सीहादी, अवच्चलेणसारक्खणहरं काकिमादी ।। आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसिए चेतिए पाहुडियाए य, ते चउब्विहा घट्टणया पवडणया थंभणया लेसणया, घट्टणया अच्छिमि रओ पविट्ठो, चमढियं, दुखितुमार, अहवा सर्व चेव अच्छिम्मि गलए वा किंचि सालुगादि उट्ठितं घट्टति, पवडणया ण पयत्तेण चंक्रमति, तत्थ दुक्खाविज्जति, थंभणया णाम ताव बइट्ठो अच्छितो जाव मुक्खिविट्ठो जातो, अहवा हणुगार्जतमादी, लेसणया पादं आउंटावेचा अच्छिते जाव तत्थ वायेण लइओ, | अहवा गठ्ठे सिक्खामित्ति अवणामितं किंचि अंग तत्थेव लग्गं || अहवा आयसंवेतनीया वातियपित्तियसिंभियसंनिवातिया, एते दब्बोवसग्गा, भावतो उबजुत्तस्स एते चैव । अहवा इंदियाणि कसाया य ते जेहिं०, अहवा अणेण कारणेणं अरिहा नमस्कारस्यइंदियविसया कसाया परीसहा वेदणा ३ सरीरगादि अहवा सीता ३ उवसग्गा ते चेव, एवमादी अरयः ते हंता इतिकातूणं अरिहा णमोकारस्य, अर्हन्तीति वा अर्हन्ताः, ते दुविधा- दब्वारिधा भावारिहा य, दब्बारिहा दुविहा- पसत्था अपसत्था य, दुव्वारिहा पसत्था हिरण्णअस्समादीणि, अपसत्था वधबंधतालणाइयं, भावेवि अप्पसत्था अकोसादीर्ण, पसत्था बंदणणमंसणादीणं । तत्थ गाहा—
अरिहंत बंदणणमं सणाणि० ।। ९-३५ ।। ९२१ ।। वंदणं सिरसा, णमंसणं वयसा, पूया वत्थादीहिं, सकारो अट्ठा
(246)
उपसर्गाव
॥५३७||