________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H मूलं [१] / [गाथा-], नियुक्ति: [९१७-९१८/९१७-९२०], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सुत्रांक
I-1
दीप अनुक्रम
नमस्कार & णियाए गतो सुविसत्थो बहुमज्जं पाएत्ता गंगाए पक्खित्तो, सावि य दयं खातितूर्ण वहति गायति य घरे २, पुग्छिता भणति- स्पर्शनेव्याख्यायां अम्मापितीहि एरिसो दिण्णो, किं करेमि', सोऽवि राया एगस्थ णगरे उच्छलिओ, रुक्खच्छायाए सुत्तो, ण परावत्तति छाता, राया|न्द्रियं परि
8 तत्थ मयओ अपुत्तो, आसो अहिवासितो तत्थ गतो, जयजयसद्देण पडिबोहिओ, राया जातो, ताणि तत्थ गताणि, रत्रो कहिय, बहोप॥५३५11 आणाषिताणि, पुच्छिया साहति-अम्मापितीहिं दिनो, राया भणति-बाहुभ्यां शोणितं पीतं, ऊरुमांस च भक्षितम् । गंगायां वाहितो
सगोत्र भर्ता, साधु साधु पतिव्रते । ॥१॥ णिबिसियाणि आणताणि, एवं दोण्हवि से सओ सुकुमालियाए दुक्खाय फासेंदियं, जेहिं एते दुज्जता दुरंता संसारवद्धणा ईदिया जिता णामिता ते अरिहा नमोक्कारस्स।
इवाणिं परिसहा, परिस्समंता 'सह मर्षणे' मार्गाच्यवननिर्जराथं च परिषोढव्याः परीसहाः, मार्गाच्यवनाथ दर्शनपरीसह पण्णापरीसहो य, 'त्थि पूर्ण परलोगे' सेसा निर्जरार्थ, एते बावीस प० तजथा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीत. ३ उण्ह० ४ दसमसग० ५अचेल० ६अरति० इत्थी०८चरिया० ९णिसीहिया० १० सेज्जा०११ अक्कोस० १२ वह १३ जायण १४ लाभ०१५ रोग. १६ तृणस्पर्श०१७ मल०१८ सक्कारपुरस्कार १९प्रज्ञा० २०अण्णाण०२१ दंसणपरीसहे२२ । दब्बपरीसहा इहलोगनिमित्तं जो सहति परब्यसो वा बहबंधणादीणि, तत्थ उदाहरणं, जहा-चक्के सामाइए इंददत्तपुत्ता, भावपरीसहा जो संसारचोच्छेदनिमितं अणाइलो सहइति, तेण चेव उवणतो पसत्थो, जहा वा उत्तरायणे सुतघोसणयं सोदाहरणं विभासिज्जा । ॥५३५॥
. इदार्णि उवसग्गा, उप सामीप्पे 'मृज विसर्गे' उपसरतीति उक्सग्गा, उवसृजति वा अनेन उवसाः , तेवि परीसहेहिं चेन | हा समोतरति अक्कोसादी, णवरं किंचि विसेसा उपसग्गत्ति भण्णति, ते चतुर्विधा- दिव्या माणुसा तिरिया आरमसंवेदनीया, दिग्बा
[१]
RECORAKAR
(244)