________________
आगम
(४०)
प्रत
सूत्राक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2
भाष्यं [ १५१...]
अध्ययनं [], मूल [१] / [ गाथा-], निर्युक्ति: [ ९१७-९१८/९१७-९२०],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्याया
||५३४||
उग्घाडितून जिंघितो, मतोय, एवं दुक्खाय घाणेंदियं ।
जिभिदिए उदाहरणं-सोदासो राया मंसपितो, अमाघातो, सुयस्स मंसं बिरालेण गहितं, साकरिएस मग्गियं, ण लद्धं, पच्छा डिंभरुवं मारिय सुसंभितं, जिमितो, पुच्छति -कहिते पुरिसा दिण्णा मारेहिति, णगरेण णातो भिच्चेहि य, रक्खसोचि मधुं पाएता अडवीए पविडा, चच्चरे ठितो गयं गहाय दिणे २ माणुस मारेति, केइ भणति विविधजणं मारेति, तणतण सत्थो जाति, तेण सुत्तेण न थेइओ, साधू य आवस्वयं करेंता फिडिया, ते दद्द्द्वे ओलम्गति, तवतेण ण सकति अहितुं, चिंतेति, धम्मकणं, पवज्जा, अन्न भणति सो भणति वच्चते- ठाह, साहू भगति अम्हे ठिया, तुमं ठाहि, चिंतीत, संबुद्धो, सातिशया आयरिया ते ओहिपाणी, केत्तियाणमेवं होतिति । एवं दुक्खाय जिभिदियीत ।
फार्सिदिए उदाहरण- वसंतपुरे नगरे जियस राया, सुमालिया से भज्जा, अतीव सुकुमाली फासो, राया रज्जं ण चिंतेति, सो ताण णिच्चमेव परिभुजमाणो संवाहिज्जमाणो य तीसे फासे मुच्छितो अच्छति, रायकज्जीिण ण चिंतेति, एवं कालो वच्चति, मिच्चेहिं स मंततूण तीए सह निच्छूढो, पुत्तो से रज्जे ठवितो, ते अडवीए बच्चेति सा तिसाइया, जलं मग्गियं, अच्छीणि से बद्धाणि मा बिमेहिनि, सिरारुधिरं पज्जिया, रुधिरे मूलिया छूढा जेण ण थिज्जति, छुधाइयाए ऊरुमंसं दिष्णं, अरुगं संरोहणीए रोहियं, जणवयं पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणिततं करेति, पंगू य से बीधीसोधगो घडितो, सा भणति ण सक्कुणोमि एगागिणी गिहे चिह्नितुं वितिज्जयं लभाहि, चिंतियं चणेण णिरवातो पंगू सोभणो, ततो णेण णेडपालो 'णिउतो, तेण गीतच्छलितकथादीहिं आवज्जिया, पच्छा तस्सेव लग्गा भत्तारस्स छिद्राणि मग्गति, जाहे ण लभति वाहे उज्जा
(243)
घ्राणेन्द्रि
यादिषु
उदाहरजानि
॥५३४॥