________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[8]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९१७-९१८/९१७-९२०],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार
व्याख्याया
॥५३३॥
मिति गतो सदेसं, तत्थ विज्जासिद्धा पाणा दंडरक्खा, तेण ते ओलग्गिया, भणति किं ते अम्हेहिं कज्जं १, सिहं, अम्हं तं | घडेह, तेहिं मारी बिउब्विया, लोगो मरितुमारद्धो, रत्ना पाणा समादिट्ठा, तेण भणिय- जाणामो ताव किं आदेशा वत्थब्वात्त उदावणिया, तेणं साहिस्सामो, तेहिं (पदम) रतिं एसा सा बाहिरियं पविट्ठा, बितियाए रतियाए नगरं पविडा एसा सा ततीयाए रत्तीए घरं एसा सा, चउत्थीए रत्तीय माणुसहत्थसीसपादा य सयणिज्जे दीसंति, ते हत्थपादादीण साहरणं करेंति, रण्णो कथित भणति सविधीए विवाडेह, तो खाई मंडले मज्झरतम्मि अप्पसागारिके बाबाएंज्जा, तहनि पडिस्सुतं, जीता सहि, रतिं मंडलं, सो य तत्थ पुष्पालोचितकतकवडो गतो, सा खलियारेउमारद्धा, तेण भणिय- किं एताए कयंति ?, तेहिं भणितं मारि एसति मारिज्जति, सो भणति - किमेताए आगितीए मारी हवइति ?, केणवि अवसदो वा से दिष्णो, ता मा मारेह, मुयह एतं, ते च्छंति, गाढतरं लग्गो, अहं में कोडिमुलं अलंकारं देमि, सुप्पह मे तं बलामोडीए अलंकारो उबणीतो, तीएवि तस्स निक्कारणवच्छलोत्ति पडिबंधो जातो, पाणेहिं भणियं-जदि ते गिब्बंधो तो प मारेमो, किंतु णिध्विसयाए गंतव्वं, पडिसुर्य, सुका, सो तं गहाय पलातो, पाणप्पदो वच्छलगोत्ति दढतरं पडिबद्धा, आलावादीहिं घडिया, देसतरंभि भोगे झुंजते अच्छेति, अण्णदा सो पेच्छणगे पयट्टो, सा पेहेण गंतु ण देति, तेण इसियं, तीए पुच्छियं किमतं १, णिबंधणे सिहं, निब्बिन्ना, तारुवाणं अजाण अन्तिए धम्मं सोच्चा पव्वइया, इतरोऽवि अट्टदुहट्टो मरिऊण तहोसा चैव गरगे उवउत्तो । एवं दुक्खाय चक्खिदियन्ति ।
घाणिदिए उदाहरणं कुमारो गंधप्पितो, सो अणवरयं णावाकडरण खेल्छति, मातिसम्बत्तीए य मंजूसाए विसं छोडून नदीए पाहियं, तेण एगंतेण दिडा, उत्तारिया, उग्घाडिऊण पलोएतुं पवत्तो पडिमंजूसादि एगगठिओ समुग्गाको दिट्ठो, सो णेण
(242)
चक्षुरिन्द्रिये उदाहरणं
॥५३३॥