________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९१७-९१८/९१७-९२०], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
[-]
दीप अनुक्रम [१]
नमस्कार का भचारिणो भवंति दो कजंण सिज्झति, ते य परियाविज्जंति, जे सुंदरा ते आणमि, कतिहिं कजं?, चतुर्हि, आणिता, सह- चक्षुरिन्द्रिय व्याख्यायाम
दावहिणो य दिसावाला, मंडलं कर्य, दिसापाला भणिया-जत्तो सिवासहो तं मणागं विधेज्जह, सरक्खा य भणिया-हूँ फड्डातिदादाहरण ॥५३२॥ है कते सिवारुतं करेज्जह, डिक्करिका भणिया- तुम तह चेव अच्छेज्ज, तहा कत, विद्धा सरक्खा, ण पउणा चंडी, चिपरिणओ
|धणो, चट्टेण वुत्त-भणिय मए जदि कहपि अबभचारिणो भवंति तो कज्जन सिज्झति इत्यादि, धणेण भणियं-को उवाओ?, चट्टेण8 | भणिय-एरिसा वैभचारिणो भवति, गुत्तीओ कहेति, दगसोयरातिसु गबेसिया, णत्थि, साहूण दुक्को, तेहिं सिट्टाओ-चसहिकहणि-I& सजिदिय कुटुंतरपुब्बकीलितपणीते । अतिमाताहारविभूसणाई णव बंभगुत्तीओ ॥१॥ एतासु बढमाणो सुद्धमणो जो य बंभयारी सो | जम्हा तु संभचेरं मणोणिरोहो जिणाभिहितं ।। २॥ उवगते भणिता-बंभचारीहिं मे कज्ज, साहू भणंति-ण कप्पइ णिग्ग-18 | थाणमेत, चट्टस्स कहितं लद्धा बंभचारी, ण पुण इच्छति, तेण भाणिय- एरिसा चेव परिचचलोगवावारा मुणयो भवति, किंतु
पूइतेहिपि तेहिं सकज्जसिद्धी होति, तण्णामाणि लिखंति, ण ताई खुद्दवंतरी अक्कमति, पूपिया, मंडलं कर्त, साहूणामाणि लिहि- ४ ताणि, सा वाला ठविया, ण कुवितं सिवाए, पउषा चेडी, धणो साहूणमल्लियतो सड्ढो जातो, धम्मोवगारी इमोचि चेडी मुचाहै बली य दिण्णा, एवं अतुरंतेणं सा तेणं बोधितत्ति सिलोगत्थो । किं च- अडवीए सूतो कप्पडिएण आराहितो, एसो मोररूवेण | शणच्चितुं सोवणं पिच्छ पाडेति दिने २, तस्स चित्तं जातं-केचिरं अच्छिहामित्ति सम्वाणि पिच्छाणि गेण्डामित्ति पडिजग्गितो. ॥५३२॥ | तेण कलावो गहितो, काको जातो, ण किंचि देतित्ति, अतः-अत्वरा सर्वकार्येषु, त्वरा कायविनाशिनी । त्वरमाणेन मूर्खेण, मयूरो वायसीकृतः ॥१॥इति । सो एस सुणितूण परिणामति, अपि सदेस गंतुमतुरंतो तत्थेय किंचि उवायं चिन्तिस्सा-1
UCIECREENERAL
(241)